SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्यसूत्रे शीलता तद्रूपं विनयतपो गच्छतोऽनुगमनता विनयतप उच्यते, इत्येवमनेकविधं तावत्-शुश्रूषा विनयतपो भवति ॥२५॥ तत्वार्थनियुक्ति:-पूर्व खलु द्विविधं दर्शन-विनयतपः प्रतिपादितम्, सम्पति तत्र प्रथमोपात्तं शुश्रूषणा विनयतपः प्ररूपयितुमाह-'सुस्सूसणा विगय तवे अणेगविहे, अब्भुट्ठाणाह भेयओ' इति सुश्रूषणा विनयतपः-विधिपूर्वकं सामीप्येनाऽऽचार्यादीनां सेवन शुश्रूषणा तद्रूपं विनयतपः खलु-अनेकविधं भवति अभ्युत्थानादि भेदतः । तथा चाऽभ्युत्थानविनयतपः१ आदिनाऽऽसनाभिग्रह विनयतपः २ आसनप्रदानविनयतपः ३ सत्कारविनय तपः४ सम्मानविनयतपः कृतिकर्मविनयतपः ६ अञ्जलिप्रग्रहविनयतपः ७ अनुगमनता विनयतपः ८ पर्युपासना विनयतपः ९ प्रतिसन्धानता विनयतपश्चे १० ति रीत्या शुश्रूषणालगे तो उनके पीछे-पीछे जाना गच्छतो अनुगमनता विनय कहलाता है। इसी प्रकार शुश्रूषणता विनय तप के अनेक भेद हैं ॥२५॥ तस्वार्थनियुक्ति--पहले दर्शन विनय तप के दो भेदों का प्रतिपादन किया गया, अब पहले शुश्रषणाविनय तप की प्ररूपणा करते हैं विधिपूर्वक, समीप रहकर आचार्य आदि की शुश्रूषा करना शुश्रूषणा विनय तप कहलाता है। यह तप अभ्युत्थान आदि के भेद मे अनेक प्रकार का है। यथा-(१) अभ्युत्थान विनय तप (२) आसनाभिग्रह तप (३) आसन प्रदान विनय तप (४) सत्कार विनय तप (५) सम्मान विनय तप (६) कृति कर्म विनय तप (७) अंजलीप्रनह विनय तप (८) अनुगमनता विनय तप (९) पर्युपासना विनय तप और (१०) प्रतिसन्धानता विनय तप । આચાર્ય આદિ જવાની તૈયારી કરતા હોય ત્યારે તેમની પાછળ પાછળ જવું, ગચ્છતે અનુગામનતાવિનય કહેવાય છે. આવી રીતે શ્રેષતાવિનય તપને અનેક ભેદ છે કે ૨૫ તત્વાર્થનિયંતિ–પહેલા દર્શનવિનય તપના બે ભેદનું પ્રતિપાદન કરવામાં આવ્યું હવે પહેલા શુશ્રષાવિનય તપની પ્રરૂપણા કરીએ છીએ વિધિપૂર્વક, પાંસે રહીને આચાર્ય આદિની શુશ્રષણ કરવી શુષણાતપ કહેવાય છે. આ તપ અભ્યસ્થાન આદિના ભેદથી અનેક પ્રકારના છે. જેવાકે (१) मयुत्थानविनयत५ (२) मासनालिविनयत५ (3) भासनप्रहानविनय त५ (४) स४।२विनयत५ (५) सन्मानविनयत५ (6) तिमविनयत५ (७) અંજલિપ્રગ્રહવિનયતપ (૮) અનુગામનતાવિનયત ૫ (ઈ પથું પાસનાવિનયતા भने (१०) प्रतिसन्धानविनय त५. श्री तत्वार्थ सूत्र : २
SR No.006386
Book TitleTattvartha Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages894
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, & Canon
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy