SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्यसूत्रे मोदरिकातपसः पञ्चविधत्वेन शास्त्रोक्तत्वादनेकविधत्वं भवति, तथाहि - अल्पाहारावमोदरिका १ अपाविमोदरिका २ द्विभागप्राप्तावमोदरिका ३ प्राप्तावमोदरिका ४ किञ्चिदनावमोदरिका ५ चेति । तत्राऽष्टकवल प्रमाण मात्र कवलाहारोऽल्पाहाररूपमवमोदरिका तपो भवति १ द्वादशकुक्कुटाण्डममाणमात्रकवलाहारोपार्द्धाविमोदरिकातपो भवति - २ एवम् - पोडशकुक्कुटाण्डक प्रमाणमात्रकवलाहारो द्विभागप्राप्ताव मोदरिकातपो भवति - ३ एवं चतुर्विंशति कुक्कुटाण्डकप्रमाणमात्रकवलाहारः प्राप्तावमोदरिकातपो भवति - ४ एक त्रिशर कुक्कुटाण्डकप्रमाणमात्रकवलाहारः किञ्चिदूनावमोदरिका तपो भवति - ५। तत्राऽष्टौ कुक्कुटाण्डकममामात्रान् कवलान् य आहरति तस्य पुरुषस्याऽल्पाहारनामकाऽवमोदरिका तपो भवति । द्वादश कुक्कुटाण्डकपमाणमात्रान् कवलान् य आहरति तस्य स आहारो -पाऽवमोदरिकातपो भवति । ६१० अन्य प्रकार से अवमोदरिका तप के शास्त्र में पांच मेंद कहे गए हैं, इस कारण भी उसके अनेक भेद कहे जा सकते हैं। वे भेद इस प्रकार हैं (१) अल्पाहार अवमोदरिका (२) अपार्ध - अवमोदरिका (३) द्विभाग प्राप्त - अवमोदरिका (४) प्राप्त - अवमोदरिका और (५) किंचिदून- भवमोदरिका । आठ कवल मात्र आहार करना अल्पाहार - अवमोदरिका तप है, मुर्गी के अंडे के बराबर बारह कवल मात्र आहार करना अपार्ध - अवमोदरिका तप है, इसी प्रकार सोलह कवल मात्र आहार करना विभाग प्राप्त - अवमोदा का तप है, चौवीस कवल आहार करना प्राप्त-अवमोदरिका है और इकतीस कवल मुर्गी के अंडे के बराबर आहार करना किंचिदून-अवमोदरिका तप कहलाता है અન્ય પ્રકારથી અવમેરિકા તપના શાસ્ત્રમાં પાંચ ભેદ કહેવામાં આવ્યા છે. એ કારણને લઇને પણ તેના અનેક ભેદ કહી શકાય છે. આ ભેદ આ પ્રમાણે છે (१) व्ययाद्धार भवमोहरिठा (२) अयार्ध अवमोहरि ( 3 ) द्विलागप्राप्त અવમાદરિકા (૪) પ્રાપ્ત અવમેરિકા અને (૫) કૉંચિત ઉન અવમેરિકા આઠ કાળીયા માત્ર આહાર કરવા અલ્પાહાર અવમેરિકા તપ છે મરઘીના ઈંડાની ખરાખર બાર કાળીયા માત્ર આહાર કરવા અપાધ અવમેરિકા તપ છે, એજ પ્રકારે સાળ કાળીયા આહાર કરવા દ્વિભાગ પ્રાપ્ત અવમે રિકા તપ છે, ચાવીસ ઢાળીયા આહાર કરવા પ્રાપ્ત અવમેરિકા તપ છે અને એકત્રીસ કાળીયા, મરઘીના ઈંડાની ખરાખર આહાર કરવા કચિન અવમેાદરિકા તપ કહેવાય છે. શ્રી તત્વાર્થ સૂત્ર : ૨
SR No.006386
Book TitleTattvartha Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages894
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, & Canon
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy