SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थसूत्रे अपायानां तत्राऽपायाऽनुप्रेक्षा' प्राणातिपाताद्यास्त्रवद्वारजनितानामनर्थाना मनुचिन्तनम् १ अशुमाऽनुप्रेक्षा- संसारस्यैवाऽमरूपताऽनुचिन्तनम् २ अनन्तचितानुप्रेक्षा नन्ववृत्तिता, तैलिकचक्रयोजितस्य वृषस्य मार्गाऽनवसामवत् कदाऽप्यसमाप्तिशीलता, तस्या अनुप्रेक्षाऽनुचिन्तनम् ३ विपरिणामाऽनुप्रेक्षा' उत्पाद धव्य स्वभावानां पदार्थानां यो विपरिणामः प्रतिक्षणं नव नव पर्यायरूपः तस्याऽनुचिन्तनम् ४ तदुक्तम् औपपातिके ३० सूत्रे = ' सुक्कज्झाणे चउन्विहे चउडोयारे पण, तं जहा पुहुत्तवियक्के सविवारी १ एगत्तवियत्र के अविचारि २ सुट्टमकिरिए अपडिवाई३ समुच्छिन्नकिरिए अणिपट्टी ४ 'सुत्रकस्म णं झणस्स चत्तारि लक्खणा पण्णत्ता, तं जहा- -विवेगे -१ सिग्गे २ अन्य ३ असंमोहे' || ४ || सुक्कस्स of झाणस्स चत्तारिं आलवणा पण्णत्ता, तं जहा खंती १ मुत्तीर अजवे ३ महवे४ सुक्कस्स णं झाणस्स चतारि अणुप्पेहाओ पण्णत्ताओ, तं जहा 'अवायाणुप्पेहा १ असुभाणुष्पेदा २ अनंतवन्तियाणुप्पेहा ३ विपरिणामाच्णुप्पेहा ४ से तं झाणे सू० ॥ ३० ॥ ५४४ छाया - शुक्लध्यानं चतुर्विधं चतुष्मत्यवतारं प्रज्ञप्तम्, तद्यथा पृथक्त्व वितर्क सचिचारि १ एकत्ववितर्कअविचारि२ सूक्ष्मक्रियममतिपाति३ समुच्छिन्नक्रिय मनिद्वारों के कारण होने वाले अनर्थों का विचार करना अपायानुप्रेक्षा है । संसार को अशुभ रूप में चिन्तन करना अशुमानुवेक्षा है । जैसे कोल्हू के बैल के मार्ग का अन्त नहीं आता, उसी प्रकार रागी -द्वेषी जीव के भवभ्रमण का भी कमी भी अन्त नहीं आता, ऐसा विचार करना अनन्तवृत्तितानुपेक्षा है । प्रत्येक पदार्थ उत्पाद, ore और धौम्य स्वभाववाला है, उसमें प्रति क्षण नवीन-नवीन पर्यायों का उत्पाद और पुरातन पर्याय का विनाश होता रहता हैं, ऐसा चिन्तन करना विपरिणामानुप्रेक्षा है । औपपातिकसूत्र के ३० वें सूत्र में कहा है- शुक्लध्यान चार કારણે થનારા અનર્થીને વિચાર કરવેશ અપાયાનુપ્રેક્ષા છે. સ’સારનું અશુભ્રરૂપમાં ચિન્તન કરવું' અશુભનુપ્રેક્ષા છે. જેમ ઘાણીના બળદના માનેા અન્ત નથી આવતા તેવી જ રીતે રાગીદ્વેષી જીવતા ભવભ્રમણના પણ કયારેય પણ અન્ત આવતા નથી એવે વિચાર કરવા અનન્તવૃત્તિતાનુપ્રેક્ષા છે. પ્રત્યેક પદાથ ઉત્પાદ, વ્યય અને ધ્રૌવ્ય સ્વભાવવાળા છે, તેમાં પ્રતિક્ષણ નવીન—નવીન પર્યાયાના ઉત્પાદ અને પુરાતન પર્યાયના વિનાશ થતા રહે છે એવુ' ચિન્તન કરવું વિપરિણામ નુપ્રેક્ષા છે. ઔષપાતિક સૂત્રના ૩૦ માં સૂત્રમાં કહ્યુ' છે- શુકલયન ચાર પ્રકારના શ્રી તત્વાર્થ સૂત્ર : ૨
SR No.006386
Book TitleTattvartha Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages894
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, & Canon
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy