SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ ५३० तत्त्वार्यसते गन्तव्यम् । एवंविध चतुर्विधमपि धर्मध्यानमममत्तसंयतस्य साक्षाद् भवति, किन्तु -अविरत सम्यग्दृष्टिदेशविरत प्रमत्तसंपतानां गौगवृत्त्या धर्मध्यान बोध्यम् । एक मुपशान्तकषायस्य क्षीणपोहकषायम्य चापि एतच्चतुर्विधं धर्मध्यानं भवति ॥७३॥ ___ तत्वार्थनियुक्तिः-पूर्व तावदुक्तस्य ध्यानस्य आर्त-रौद्र-धर्म-शुक्ल भेदेन चतुर्विधस्योक्तत्वात् तत्र-क्रमशः प्रत्येकं चातुविध्यं प्रतिपादयितुम् आत्तस्य-रौद्रस्य च चातुर्विध्यं पतिपादितम् सम्पति-क्रममाप्तस्य धर्मध्यानस्य चातुर्विध्यं प्रतिपादयति-'धम्मज्झाणं चविहं, आणा अवाय विवाग संठाणविषय भेयओ, अप्पमत्तसंजयस्स उवसंतखीणमोहाणं य' इति । धर्मध्यानं-सर्वज्ञाऽऽज्ञाधनुचिन्तनम्, उक्तश्च ।। 'सूत्रार्थसाधनमहाव्रतधारणेषु-बन्धममोक्षगमनागमनेषु चिन्ता। पश्चेन्द्रियव्युपरमश्च दया च भूते ध्यानं तु धर्म मिति सम्प्रवदन्ति तज्ज्ञाः ॥१॥ साक्षात् होता है और अविरत सम्यग्दृष्टि, देशविरत तथा प्रमत्तसंयत में गौणरूप से होता है। इसी प्रकार उपशान्त कषाय और क्षोणकषाय में भी चारों प्रकार का धर्मध्यान होता है ॥७३॥ तत्त्वार्थनियुक्ति-पहले ध्यान के चार भेद कहे गए है। उनमें से प्रत्येक के चार-चार भेदों का निरूपण करते हुए आतध्यान और रौद्रध्यान के चार-चार भेद कहे जा चुके हैं । अब क्रमप्राप्त धर्मध्यान के चार भेदों का निरूपण करते हैं धर्मध्यान चार प्रकार का है- (१) आज्ञाविचय (२) अपायविचय (३) विपाकविचघ और (४) संस्थानविचय । यह ध्यान अप्रमत्तसंयत उपशान्तमोह और क्षीणमोह संयतों को होता है । सर्वज्ञ की आज्ञा आदि का चिन्तन धर्मध्यान कहलाता है। कहा भी है-'सूत्रार्थसाधन છે અને અવિરતસમ્યગ્દષ્ટિ દેશવિરત તથા પ્રમસંવતમાં ગૌણપણાથી હેય છે. આવી જ રીતે ઉપશાન્ત કષાય અને ક્ષીણકષાયમાં પણ ચારે પ્રકારના ધર્મ ધ્યાન હોય છે. ૭૩ છે તત્વાર્થનિર્યુક્તિ-પહેલાં થાનના ચાર ભેદ કહેવામાં આવ્યા છે. તેમાંથી પ્રત્યેના ચાર ચાર ભેદનું નિરૂપણ કરતા થકા આર્તધ્યાન અને રૌદ્રધ્યાન ના ચાર ચાર ભેદ કહેવાઈ ગયા છે હવે ક્રમ પ્રાપ્ત ધર્મધ્યાનના ચાર ભેદનું નિરૂપણ કરીએ છીએ-- भयान या२ प्रा२ना छ-(१) माज्ञा वियय (२) मायवियय (3) વિપાકવિચય અને (૪) સંસ્થાનવિચય આ ધ્યાન અપ્રમત્તસંચત, ઉપશાન્તમોહ અને ક્ષીણુમેહ સંય તેને થાય છે. સર્વજ્ઞની આજ્ઞા આદિનું ચિંતન ધર્મધ્યાન શ્રી તત્વાર્થ સૂત્ર ૨
SR No.006386
Book TitleTattvartha Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages894
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, & Canon
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy