SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ ૨૭૮ तत्त्वार्थसूत्रे पदेना-आलो वन प्रतिक्रमण रूपोभयं प्रायश्चित्तमुच्यते, तत्राऽऽलोचनं प्रतिक्रमणश्च पूर्व मधुनैव व्याख्यातं वर्तते, तत्र-पूर्व मालोचनं पश्चाद् गुरुसन्दिष्टस्य प्रतिक्रमणम्, एतदुभयं प्रायश्चित्तं सम्भ्रमभातुरापतत् सहसाऽनामोगाऽनात्मवशगतस्य दुष्टचिन्तनभाषणचेष्टायुक्तस्य च कृते विहितमवगन्तव्यम् एवं विवेकः शुद्धा. ऽशुद्धान्नपानादिविषये विवेचनम् अशुद्धानपानादिपरित्याग इत्यर्थः खलु त्यागपरिणतिरूपविबेवन भावविशुद्धयात्मको विशोधनरूपः प्रत्युपेक्षणरूपो भवति, अयं तावद विवेको नाम प्रायश्चित्तं संसक्ताहारपानोपकरणोपग्रहिकोपधि शय्यामस्मादिषु भवति। तथा च-यस्मिन् वस्तुनि गृहीते सति लोभादि कषायादिक मत्पद्यते तस्य सर्वस्य वस्तुनस्त्यागो विवेको नाम प्रायश्चित्त मवगन्तव्यम्, यथाआलोचना और प्रतिक्रमण की अभी-अभी व्याख्या की गई है । पहले आलोचना फिर गुरु के कहने पर प्रतिक्रमण करना आलोचन प्रति. क्रमण कहलाता है । जो मुनि संभ्रम या भय से आतुर हैं, सहसा उपयोग शन्यता के कारण अपने अधीन नहीं रहा है और जो दृष्ट चिन्तन, दुष्ट भाषण एवं दुष्ट चेष्टा से युक्त है, उसके लिए इस प्रायश्चित्त का विधान किया गया है। (४) विवेक--शुद्र-अशुद्ध अन्न-पानी आदि के विषय में पृथक् करण करना अर्थात् अशुद्ध अन्न-पानी आदि का त्याग करना विवेक पाश्चत्त है। त्याग परिणतिरूप यह विवेचन भाव शुद्धिस्वरूप है. विशोधनरूप है, प्रत्युपेक्षणरूप है, यह विवेक प्रायश्चित्त दक्षित आहार, पानी. उपकरण, ओपग्रहिक उपधि, शय्या तथा आसन आदि के विषय આલોચના અને પ્રતિક્રમણની હમણા જ વ્યાખ્યા કરવામાં આવી છે. પહેલા આલેચના પછી ગુરૂની આજ્ઞાથી પ્રતિક્રમણ કરવું આલેચનપ્રતિક્રમણ કહેવાય છે. જે મુનિ સંભ્રમ અથવા ભયથી આતુર છે. એકાએક ઉપયોગશુન્યતાને કારણે પિતાને વશ રહેતું નથી અને જે દુષ્ટ ચિન્તન, દુષ્ટ ભાષણ તેમજ દુષ્ટચેષ્ટાથી યુક્ત છે તેના માટે આ પ્રાયશ્ચિત્તનું વિધાન ४२वामा भाव्यु छे. (४) वि३४-शुद्ध-अशुद्ध मन्न-पाणी वगैरेन। ५५४२६५ ४२. અર્થાત અશુદ્ધ અન્ન-પાણી આદિને ત્યાગ કરે વિવેક પ્રાયશ્ચિત્ત છે, હાગપરિણતિરૂપ આ વિવેચન ભાવશુદ્ધિ સ્વરૂપ છે, વિશેધનરૂપ છે, પ્રત્યુ પેક્ષણરૂપ છે. આ વિવેક પ્રાયશ્ચિત્ત દૂષિત આહાર, પાણી, ઉપકરણ, ઔપ. સહિત ઉપધિ, શય્યા તથા આસન આદિના વિષયમાં થાય છે. આથી જે श्री तत्वार्थ सूत्र : २
SR No.006386
Book TitleTattvartha Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages894
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, & Canon
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy