SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ ३६५ तत्त्वार्थसूत्रे संजुत्ताहिगरणे, उवभोगपरिभोगाइरित्ते' इति, अनर्थदण्डविरमणस्य श्रमणोपासकेन पञ्चातिचारा ज्ञातव्याः, न समाचरितव्याः, तद्यथा-कन्दर्प:-कौकुच्यम्मौखर्यम्-संयुक्ताधिकरणम्-उपभोगपरिभोगाऽतिरिक्तत्वम् , इति ॥१८॥ मूलम्-सामाइयस्त मणदुप्पणिहाणाइया पंचअइयारा ॥४९॥ छाया-सामायिकस्य मनोदुष्पणिधानादिकाः पञ्चातिचाराः॥४९॥ तत्वार्थदीपिका-पूर्वमूत्रे यथाक्रमागतस्याऽनर्थदण्डविरतिलक्षण तृतीय. गुणव्रतस्य कन्दर्पादयः पश्चाविचाराः प्ररूपिताः, सम्मति-सामायिक व्रतस्य प्रथमशिक्षावतस्य द्वादशवतेषु नवमस्य मनोदुष्पणिधानादिकान् पश्चातिचारान् प्रतिपादयितुमाह-'सामाश्यस्स मणदुप्पणिहाणाइया पंच अइयारा' इति, सामायिकस्य पूर्वोक्त सामायिकत्रतरूपपथमशिक्षाव्रतस्य मनोदुष्पणिधानादिकाः -मनोदुष्पणिधानम् १ आदिना-चचोदुष्पणिधानम् २ कायदुष्प्रणिधानम् ३ अतिचार जानना चाहिए परन्तु उनका आचरण नहीं करना चाहिए। ये अतिचार इस प्रकार हैं-कन्दर्प, कौकुच्य, मौखर्य, संयुक्ताधिकरण और उपभोगपरिभोगातिरिक्तत्व ॥४८॥ 'सामाइयस्स मणदुप्प' इत्यादि। सूत्रार्थ-सामायिकवत के मनादुष्प्रणिधान आदि पांच अतिचार हैं॥४०॥ तत्त्वार्थदीपिका-पूर्वसूत्र में क्रमागत अनर्थदण्डविरमणव्रत के कन्दर्प आदि पांच अतिचारों का प्रतिपादन किया गया, अब प्रथम शिक्षाव्रत एवं वारह व्रतों में से नव में सामायिकत्रत के मनो दुप्रणिधान आदि पांच अतिचारों की प्ररूपणा करते हैं पूर्व कथित पहले शिक्षाव्रत सामायिक के पांच अतिचार है-(१) मनो दुष्प्रणिधान (२) वचनदुष्पणिधान (३) कायदुष्प्रणिधान (४) તેમનું આચરણ કરવું જોઈએ નહી આ અતિચાર આ પ્રકારે છે-કન્દપ, કોકુખ્ય, મૌખર્ય, સંયુક્તાધિકરણ અને ઉપગ પરિભેગાતિરિક્તત્વ. ૪૮ 'सामाइयस्स मणदुप्पणिहाणाइया' त्यादि સૂત્રાર્થ-સામાયિક વ્રતનાં મન દુપ્રણિધાન આદિ પાંચ અતિચાર છે.૪૯ તવાથદીપિકા-પૂર્વ સૂવમાં કમાગત અનર્થદડ વિરમણ વ્રતના કન્દર્પ આદિ પાંચ અતિચારેનું પ્રતિપાદન કરવામાં આવ્યું, હવે પ્રથમ શિક્ષાવ્રત અને બાર તે પૈકીના નવમાં સામાયિક વ્રતના મનદુપ્રણિધાન આદિ પાંચ અતિચારની પ્રરૂ પણ કરીએ છીએ પૂર્વકથિક પહેલા શિક્ષાવ્રત સામાયિકના પાંચ અતિચાર છે-(૧) મનો. प्रणिधान (२) यनप्रणिधान (3) आयप्रणिधान (४) सामायितुं શ્રી તત્વાર્થ સૂત્રઃ ૨
SR No.006386
Book TitleTattvartha Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages894
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, & Canon
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy