SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ दीपिका-नियुक्ति टीका अ.७ सू.४७ उ०परिभोगपरिमाणवतस्यातिचारा: ३५५ स्फोटीकर्म-५ दन्तवाणिज्यम् ६ लाक्षावाणिज्यम् ७ रसवाणिज्यम् ८ विषवाणिज्यम् ९ केशवाणिज्यम् १० यन्त्रपीडनकर्म ११ निश्चिनकर्म १२ दवाग्निदापनम् १३ सरोह्रदतडागशोषणम् १४ असतीजनपोषणं १५ चेति, एतानि पश्चदश कर्मादानपदवाच्यानि, तथाहि-कर्माणि कठोराणि आदीयन्ते गृह्यन्ते, यद्वा-कठोराणां कर्मणा मादानं-ग्रहणं यैर्भवति तानिति व्युत्पत्ते, एतानि पश्चदशकर्मादानानि श्रमणोपासका न स्वयं कुर्वन्ति नाऽन्येन करयन्ति, कुर्वन्तं वाऽ. न्यंनाऽनुमोदन्ते । एते पञ्चदशकर्मत:- उपभोगपरिभोगपरिमाणवतस्याऽतिचारा अबसेयाः एषामय्यारम्भवनच्छेदादिना षटकायोपमर्दनादिसभावादनबह. लस्वादतिचारस्वम् । एषां सविस्तरं व्याख्या-उपासकदशाङ्गसूत्रे मत्कृताया मगारधर्मसंजीविनीव्याख्याया मानन्दस्य व्रतस्वीकारपकरणे एकपञ्चाशत्तम सूत्रे-विलोकनीयेति ॥४७॥ कर्म (६) दन्तवाणिज्य (७) लाक्षा वाणिज्य (८) रस वाणिज्य (९) विषवाणिज्य (१०) केश वाणिज्य (११) यंत्रपीडनकर्म (१२) निलांछनकर्म (१३) दवाग्निदापन (१४) सरोह्रदतडागशोषण और (१५) असतीजनपोषण । यह पन्द्रह कर्मादान कहलाते हैं । जिनसे कठिन कर्मों का आदान-ग्रहण-होता है उन्हें कर्मादान कहते हैं। श्रमणोपासक इन पन्द्रह कर्मादानों को न स्वयं करते हैं, न दूसरे से करवाते हैं और न करने वाले की अनुमोदना करते हैं। कर्मतः उपभोगपरिभोग परिमाण व्रत के ये पन्द्रह अतिचार हैं । इनमें अग्नि का आरंभ बहुत होता है, जंगल कटवाये जाते हैं और षट्काय का विनाश होता है और अनर्थों की बहुलता होती है, इस कारण ये अतिचार कहे गए हैं। इनकी विस्तार युक्त व्याख्या उपासकदशांग सूत्र में मेरी बनाई हुई 'अगार (५) टीम (8) तालिय (७) साक्षाय (८) २सवालिय (E) विषपाणिज्य (१०) शालय (११) यपी उनम (१२) निछिनम (१३) मापन (१४) सराहतोष भने (१५) असतानाषण આ પંદર કર્માદાન કહેવાય છે જેનાથી ભારે કર્મોનું આદાન-ગ્રહણ થાય છે તેમને કર્માદાન કહેવાય છે. શ્રમણોપાસક આ પંદર કર્માદાનેને વયું ગ્રહણ કરતાં નથી, બીજા પાસે તે કરાવતાં નથી અને કરનારાઓને અનુમોદન આપતા નથી કર્મતઃ ઉપગ પરિભેગપરિમાણ વ્રતના આ પંદર અતિચાર છે. આમાં અગ્નિને આરંભ ઘણે થાય છે, જંગલ કપાવાય છે અને છકાયના જીવોની હિંસા થાય છે અને અનર્થોની પરંપરા ઉત્પન્ન થાય છે આથી એમને અતિચાર કહેવામાં આવ્યા છે. એની વિસ્તારયુક્ત વ્યાખ્યા ઉપાસકદશાંગ શ્રી તત્વાર્થ સૂત્રઃ ૨
SR No.006386
Book TitleTattvartha Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages894
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, & Canon
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy