SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ दीपिका-नियुक्ति टीका अ. ७ . ४४ चतुर्थस्याणुव्रतस्य पञ्चातिवारनि० ३३३ गृहीतागमनम् २ अनङ्गक्रीडा ३ परविवाहकरणम् ४ काम मोगतीव्रामिलाषः ५ इति, तत्रे - त्वरिका इत्वरकालिकी - अल्पवयस्का सावद्यपि परिहीता विवाहेन परिग्रहे नीता तथापि - दारकर्मणि सर्वथाऽसमर्था तस्यां गमनम् इत्वरिकागमनम् १ अपरिगृहीता गमनञ्च - वाचादत्ताऽपि परिग्रहे नीता न, अविवाहितेत्यर्थः तस्यां गमनं वाङ् रात्रेणैव दत्तायां गमनमिति यावत्र अनङ्गक्रीडा - अङ्गं मोगाङ्गम्, ततोऽन्यत्र क्रीडाऽनङ्गक्रीडोच्यते ३ विवाहः - परिणयनम् परस्य स्वापत्यभिन्नस्य विवाहः तस्य करणं विधानं परविवाहकरणम् ४ कामभोगतीत्राभिलाषश्च - कामभोगेषु (४) परविवाह करण और (५) कामभोगताभिलाष । इन पांचों अतिचारों का स्वरूप निम्नलिखित है (१) इत्यरिका अर्थात् अल्पवयस्का या छोटी उम्र की । यद्यपि वह परिगृहीता हो चुकी है अर्थात् विवाहित होने से किमी की पत्नी बन चुकी है, तथापि दारकर्म में सर्वथा असमर्थ है । उसके साथ गमन करना इत्वरिकापरिगृहीतागमन है । (२) जिसका वाग्दान हो चुका है मगर जो विवाहित नहीं है, वह अपरिगृहीता कहलाती है। उसके साथ गमन करना अपगृहीतागमन कहलाता है । (३) संभोग के अंगों के अतिरिक्त अन्य अंगों से क्रीड़ा करना अनंगक्रीडा अतिचार है । (४) अपनी सन्तान के अतिरिक्त दूसरे का विवाह करना पर विवाहकरण कहलाता है । વિવાહકરણ અને (૫) કામભોગતીવ્રાભિલાષ આ પાંચે અતિચારાનું સ્વરૂપ નિમ્નલિખિત છે. (१) त्वरिडा अर्थात् व्यत्पवयसा अथवा नानी (अशी) वयनी જો કે તેનું વેવીશાળ થઈ ગયુ છે અથવા વિવાહિત થવાથી કાઈની પત્ની થઈ ચૂકી છે તે પણ દારકમ માટે સર્વથા અસમય છે. તેની સાથે ગમન કરવું ઈરિકાપરિગૃહીતાગમન છે. (૨) જે વાગ્દત્તા છે પરંતુ જે વિવાહિત નથી તે અપરિગૃહીતા કહે. વાય છે. તેની સાથે ગમન કરવું. અપરિગ્રßતાગમન કહેવાય છે. (૩) સ`ભાગનાઅંગેા સિવાયના અન્ય અંગેાથી ક્રીડા કરવી અન ગક્રીડા કહેવાય છે. (४) पोताना સન્તાન સિવાયના બીજાઆના વિવાહ કરાવવે પરવિવાહકરણ કહેવાય છે. શ્રી તત્વાર્થ સૂત્ર : ૨
SR No.006386
Book TitleTattvartha Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages894
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, & Canon
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy