SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ३३२ तत्त्वार्थसूत्रे मूलम्-चउत्थस्स इत्तरिया परिग्गहियागमणाइया पंच अइयारा ॥४४॥ छाया--'चतुर्थस्येत्वरिका परिगृहात गमनादिकाः पश्चाविचाराः ॥४४॥ तत्त्वार्थदीपिका-पूर्व तावत् क्रममाप्तस्य तृतीयाणुव्रतस्य स्थूलस्तेय विरतिलक्षणस्य तस्करमयोगादयः पश्चातिचाराः प्ररूपिताः सम्पति क्रममाप्तस्यैव चतुर्थस्व स्थूल मैयुनविरमणलक्षणस्याऽणुव्रतस्य इन्वरिका परिगृहीतागमनादि. कान् पश्चातिचारान् परूपयितुमाह-'च उत्थस्स इत्तरियापरिग्गहियागमणा. इया पंच अइयारा' इति, चतुर्थस्याणुव्रतस्य स्थूल मैथुनविरमणलक्षणस्य इत्वरिकापरिगृहीतागमनादिकाः पश्चातिचारा आत्मनो मलीनता सम्पादकाः परिणतिविशेषा अवगन्तव्याः तद्यथा-इत्वरिकापरिगृहीतागमनम् १ अपरि. 'चउत्थस्स इत्तरिया परिगहिया ॥४४॥ सूत्रार्थ-स्वरिका परिगृहीतागमन आदि चतुर्थ अणुव्रत के पांच अतिचार हैं ॥४४। तत्त्वार्थदीपिका--पहले क्रमप्राप्त तीसरे अणुव्रत स्थूलस्तेय धिरमण व्रत के तस्कर प्रयोग आदि पांच अतिचार प्ररूपण किये गये हैं, अब क्रम प्राप्त चोरी स्थूल मैथुन विरमणतन के इत्वरिका परिगृहीतागमन आदि पांच अतिचारों का कथन करते हैं स्थूलमैथुनविरमण रूप चौथे अणुव्रत के इत्वरिकापरिगृहीतागमन आदि पांच अतिचार जानना चाहिए ये आत्मा में मलीनता उत्पन्न करने वाले परिणामविशेष हैं । वे पांच अतिचार इस प्रकार हैं-(१) इत्वरिका परिगृहीतागमन (२) अपरिगृहीतागमन (३) अनंगक्रीडा 'चउत्थस्स इत्तरिया परिग्गहिया' त्या સૂત્રાર્થ–ઈ–રિકા પરિગ્રહીતાગમન આદિ ચતુર્થ આવ્રતનાં પાંચ અતિચારે છે. મકા તત્વાર્થદીપિકા પહેલા ક્રમ પ્રાપ્ત ત્રીજા અણુવ્રત રધૂળરતેય વિરમણ વ્રતના તસ્કરપ્રયાગ આદિ પાંચ અતિચાર પ્રરૂપિત કરવામાં આવ્યા હવે કમપ્રાપ્ત થા ધૂળ થુન વિરમણ વ્રતના ઈવરિકા પરિગ્રહીતાગમન આદિ પાંચ અતિચારે નું કથન કરીએ છીએ ધૂળમૈથુન વિરમણ રૂપ થા અણુવ્રતના ઈરિક પરિગ્રહીતાગમન વિગેરે પાંચ અતિચાર જાણવા જોઈએ. આ અતિચારે આત્મામાં મલીનતા ઉત્પન્ન કરવાવાળા પરિણામ વિશેષ છે. આ પાંચ અતિચાર આ મુજબ છે(१) १२५रिगहीतारामन (२) अपरिगृहीतारामन (3) 411301 (४) ५२. श्री तत्वार्थ सूत्र : २
SR No.006386
Book TitleTattvartha Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages894
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, & Canon
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy