SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ दीपिका-नियुक्ति टीका अ. ७२.४३ तृतीयस्याणुव्रतस्य पञ्चातिचारनि० ३३१ ऽन्यत्वमिवगवादयः प्रतिपधेरन् शृङ्गादीनां तथाकरणे सति न सुखेनाऽवधार्यन्ते, ऽन्यहस्ते वा विक्रोयन्ते इति व्याजः छद्माव-छद्मरूपायां छद्मरूपत्वापादनरूपं व्याजीकरणं, तदप्यणुवतिना न कर्तव्यम् । तथाचै-ते स्तेनाहतादयः पञ्चमस्थूल स्तेयविरमणलक्षणाऽणुव्रतस्यातिचारा भवन्ति, तस्मादणुव्रतीना स्तेनाहतादयः पश्चातिचाराः परित्यक्तव्याः । तेषामतीचाराणां परित्यागपूर्वकं स्थूल स्तेयविरमणरूपं तृतीयाणुव्रतं सम्यक्तया परिपालनीयम् । उक्तश्चोपासकदशाङ्गे प्रथमेऽध्ययने-'थूलगअदिण्णादाणवेरमणस पंच अइयारा जाणियव्या न समायरियव्या तं जहा-तेनाइडे, तकरपओगे, विरुद्ध रज्जाइकम्मे, कूडतुल्लकूडमाणे तप्पडिरूवगववहारे' इति स्थूलादत्तादानविरमणस्य पञ्चातिचारा ज्ञातव्याः न समाचरितव्या, तद्यथा-रतेनाहनम्, तस्करपयोगः, विरुद्धराज्यातिक्रमः, कूटतुलाकूटमानम्, तत्पतिरूपकव्यवहारश्चेति ॥४३॥ से कि वह गाय आदि भिन्न ही मालूम पडने लगे! सींग आदि ऐसे कर देने पर सरलता से वह पहचानी नहीं जा सकती और दूसरे को बेची जा सकती हैं। छद्मरूपता उत्पन्न कर देना व्याजीकरण कहलाता है अणुवनी को ऐसा नहीं करना चाहिए। इस प्रकार स्तेनाहत आदि पांच स्थूलस्तेय विरमण अणुवन के अतिचार हैं । अणुव्रती को इन पांचों अतिचारों का परित्याग कर देना चाहिए। इन अतिचारों का परित्याग कर के स्थूलस्तेय विरमण रूप तीसरे अणुव्रत का समीचीनरूप से पालन करना चाहिए। उपासकदांग के प्रथम अध्ययन में कहा है-'स्थूल अदत्तादानविरमण व्रत के पांच अतिचार जानने चाहिए, मगर उनका आचरण नहीं करना चाहिए । वे अतिचार ये हैं-स्ते नाहृत, तस्कर प्रयोग, विरुद्धराज्यातिक्रम कूटतुलाकूरमान, तत्प्रतरूपकव्यवहार ॥४३॥ નથી અને બીજાને વેચી શકાય છે. છદ્મરૂપતા ઉત્પન્ન કરવી વ્યાકરણ કહેવાય છે. આણુવ્રતધારીએ આ પ્રમાણે કરવું જોઈએ નહીં. આવી રીતે તેનાહત આદિ પાંચ સ્થૂળસ્તેય વિરમણ અણુવ્રતના અતિચાર છે. અણુવ્રતીએ આ પાંચે અતિચારોને વજર્ય ગણવા જોઈ એ. આ અતિચારોને પરિત્યાગ કરીને સ્થૂળતેય વિરમણ રૂપ ત્રીજા અણુવ્રતનું સમીચીન રૂપથી પાલન કરવું જોઈએ. ઉપાસક દશાંગના પ્રથમ અધ્યયનમાં કહ્યું છે-“સ્થળ અદત્તાદાન વિરમણ વ્રતના પાંચ અતિચાર જાણવા જોગ છે પરન્ત આચરવા ચોગ્ય નથી. આ અતિચાર આ પ્રમાણે છે-તેનાહત, તસ્કરગ વિરૂદ્ધ રાજ્યાતિકમ કૂટતુલાકૂટમાન, તામતિ રૂપક વ્યયહાર, ૪૩ श्री तत्वार्थ सूत्र : २
SR No.006386
Book TitleTattvartha Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages894
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, & Canon
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy