SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ - २२४ तस्वार्थसत्रे क्षयपुएग तेषु घातिककर्मसु समुत्पत्र सकलज्ञेयपदार्था मासि केवलज्ञानाविशयो जिनः खलु केली तिव्यपदिश्यते तथा च त्रयोदश चतुर्दश गुणस्थानयोः खलु जिनत्वमुपपद्यते । उक्त व्याख्यामज्ञप्तौ भगवतीमत्रे ८-शतके ८-उदेशके ३४३ सूत्रे-'एगविहबंधगस्स णं भंते ! सजोगि भवत्यकेचलिस्स कति परोसहा पण्णता ? गोयमा! एक्कारस परीसहा पण्णत्ता, नव पुणवेदेइ, सेसं जहा छविहवंधगस्स, अबंधगम्स णं भंते ! अजोगि मवत्य केयलिस्त कति परीसहा पण्णत्ता ? गोयमा! एक्कारस परीसहा पण्णत्ता, नव पुण वेदेइ, जं समय सीयपरीमहं वेदेश नो तं समयं उसिणपरीसहं वेदेड, रेवादो नो तं समयं सीयपरीसहं वेदेश, जं समय चरियापरीसहं वेदे नो तं समयं सेज्जा परिसहं वेदेइ जं समयं सेञ्जा परिसइंवेदेश नो त समयं चरियापरीसहं वेदेइ-' इति एकविध बन्धकस्य खलु भदन्त- सयोगि भवस्य केवलिनः कति परीषहाः प्रज्ञप्ता, गौतम ! एकादशपरीपहा: प्रज्ञप्ता नव पुनर्वेदयति शेषं यथा पविधबन्धकस्य, आन्धकस्य खलु भदन्त- अयोगि भवस्थ केवलिनः कति परीषहाः प्रज्ञप्ता:-१ गौतम ! एका ज्ञानावरण, दर्शनावरण, मोहनीय और अन्तराय, इन चार धातिमा कर्मों का क्षय हो जाने पर जिसे समस्त पदार्थों को जानने वाले केवलज्ञान का अतिशय प्राप्त हो जाता है, वह जिन केवली कहलाता है। तेरहवे और चौदहवें गुणस्थानवती ही केवली जिन कहा लाते है । भगवतीसूत्र शतक ८, उद्देशक ८ में कहा है "भगवन् ! सयोगी भवस्थकेवली को कितने परीषह कहे हैं ? 'गौतम ! ग्यारह परीषह कहे हैं, उनमें से नौ का वेदन होता है, शेष कथन उमी प्रकार समझना चाहिए जैसे छह प्रकार का कर्म बांधने वाले को विषय में कहा है। જ્ઞાનાવરણ, દર્શનાવરણ, મોહનીય અને અત્તરાય, એ ચાર ઘાતિ કને ક્ષય થઈ જવાથી જેને સમસ્ત પદાર્થોને જાણનાર એવા કેવળજ્ઞાનને અતિશય પ્રાપ્ત થઈ જાય છે. તે જિ -કેવળી કહેવાય છે. તેમાં અને ચૌઢમાં ગુણસ્થાનવત્તી જ કેવળી જિન કહેવાય છે. ભગવતીસૂત્ર શક ૮, ઉદેશક ૮માં કહ્યું છે “ભગવાન ! સગી ભવથ કેવળીના કેટલા પરીષહ કહ્યાં છે?” ગૌતમ! અગીયાર પરીષહ કહેવામાં આવ્યા છે એમાંથી નવનું વેદન થાય છે, શેષ કથન તે જ રીતે સમજવાનું છે, જે છ પ્રકારનાં કર્મ બંધ નારાઓના વિષયમાં કહેવામાં આવ્યું છે.” શ્રી તત્વાર્થ સૂત્રઃ ૨
SR No.006386
Book TitleTattvartha Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages894
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, & Canon
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy