SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ दीपिका-निर्युक्ति टीका अ. ७ सू. ६ अनुप्रेक्षास्वरूपनिरूपणम् १४९ गुप्तिधर्मा इत्येते त्रयो भेदा लक्षणतः प्ररूपिताः सम्मति क्रमप्राप्ता मनुत्रेणां संवर हेतुभूतां प्ररूपयितुमाह- 'अणुप्पेहा अणिच्चाइ वारसभावणा रूपा' इति अनुप्रेक्षाऽनित्यादि द्वादशभावनारूपा, अनित्यस्य १ आदिना अशरणस्य २ संसारस्य ३ एकत्वस्य : अन्यत्वस्य ५ अशुचित्वस्य ६ आस्वस्य ७ संवराव ८ निर्जराधाः ९ लोकस्य १० बोधिदुर्लभस्य ११ धर्मसाधका ईस्वस्थ १२ इत्येवं द्वादशानां भावनाऽनुचिन्तनम्, तद्रूपा अनुप्रेक्षा व्यपदिश्यते । एवञ्चाऽनित्यवा अनुप्रेक्षा अशरणानुप्रेक्षा संसारानुप्रेक्षा एकत्वानुप्रेक्षाऽन्यत्वानुप्रेक्षाऽशुचित्वानुप्रेक्षा Ssस्त्रयानुप्रेक्षा संवरानुप्रेक्षा निर्जरानुप्रेक्षा लोकानुपक्षा योधिरदुर्लभानुप्रेक्षा धर्मसाधकत्वानुप्रेक्षाः इत्येवं द्वादशविधानुप्रेक्षा संवरस्य हेतवो भवन्ति । पहजम और चारित्र कहे गये थे, उनमें से समिति गुप्ति और धर्म का निरूपण किया गया, अब अनुक्रम से प्राप्त अनुप्रेक्षा का प्ररूपण किया जाता है अनित्य आदि बारह भावनाएं अनुप्रेक्षा हैं। सूत्र में प्रयुक्त 'आदि' शब्द से अशरण, संसार, एकत्व, अन्यत्व, अशुचित्व, आसव, संचर, निर्जरा, लोक, बोधिदुर्लभ और धर्मसाधकाईत्व का ग्रहण होता है । इन बारह भावनाओं का पुनः पुनः चिन्तन करना अनुप्रेक्षा है । इस प्रकार (१) अनित्यत्वानुप्रेक्षा (२) अशरणस्वानुप्रेक्षा (३) संसारानु. प्रेक्षा (४) एकत्वानुपेक्षा (५) अन्यस्वानुप्रेक्षा (६) अशुचित्वानुपेक्षा (७) आस्रवानुप्रक्षा (८) संवरानुपेक्षा (९) निर्जरानुप्रेक्षा (१०) लोकानुप्रेक्षा (११) बोधिदुर्लभत्वानुप्रेक्षा और (१२) धर्मसाध काहत्यानुपेक्षा, ये बारह अनुप्रेक्षाएं संवर का कारण हैं । इन अनुप्रेक्षाओं का પરીષહુજય અને ચારિત્ર કહેવામાં આવ્યા હતા તેમાંથી સમિતિ, ગુપ્તિ અને ધર્મનું નિરૂપણ કરવામાં આવી ગયુ, હવે ક્રમ પ્રાપ્ત અનુપ્રેક્ષાનું વિવેચન કરવામાં આવી રહ્યું છે. અનિત્ય આદિ ખાર ભાવનાઓ અનુપ્રેક્ષા છે. સૂત્રમાં પ્રયુક્ત આદિ शब्दथी अशरषु, सौंसार मेस्त्व अन्यत्व, अशुयित्व, भाव, संपर, निर्भ લાભ, ખેાધિદુલ ભ અને ધર્મ સાધકત્વનું ગ્રહણ થાય છે. આ ખારેનું વારવાર ચિન્તન કરવું અનુપ્રેક્ષા છે. આવી રીતે (૧) અનિત્યત્યાનુપ્રેક્ષા (2) અશરણत्वानुप्रेक्षा (3) संसारानुप्रेक्षा (४) गोडवानुप्रेक्षा (4) अन्यत्वानुप्रेक्षा (६) અશુચિવાનુપ્રેક્ષા (૭) આસવાનુપ્રેક્ષા (૮) સદવરાનુપ્રેક્ષા (૯) નિજાનુપ્રેક્ષા (१०) साठअनुप्रेक्षा (११) मोधिहुर्त लत्वानुप्रेक्षा भने (१२) धर्म साधा. વાનુપ્રેક્ષા આ ખાસ અનુપ્રેક્ષાઓ સવરના કારણેા છે. આ અનુપ્રેક્ષાઓનું શ્રી તત્વાર્થ સૂત્ર : ૨
SR No.006386
Book TitleTattvartha Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages894
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, & Canon
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy