SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थस्त्रे निष्पादनम् , निक्षिप्यते-स्थाप्यते इति निक्षेपः-स्थापनम् , संयुज्यते-मिश्रीक्रियते इति संयोग:-मिश्रणम् , मिश्रणम् , निसृज्यते-प्रवर्त्यते इति निसर्ग:प्रवर्तनम् । तत्र-निर्वर्तनाधिकरणं द्विविधम् , मलगुणनिर्वर्तनाधिकरणम्-उत्तरगुणनिर्वर्तनाधिकरणश्चेति । निक्षेपाधिकरणं चतुर्विधम् , दुष्पत्युपेक्षित निक्षेपा. धिकरणम् १ दुष्पमानित निक्षेपाधिकरणम् २ सहसा निक्षेपाधिकरणम् ३ बना. भोगनिक्षेपाधिकरणम् ४ चेति । संयोगाधिकरणं द्विविधम्, भक्तपानसंयोगाधिकरणम् -उपकरणसंयोगाधिकरणश्चेति । निसर्गाधिकरणं पुनस्विविधम् , मनो. निसर्गाधिकरणम् १ चाइनिसर्गाधिकरणम् २ कायनिसर्गाधिकरम ३ चेति सर्व सम्मेलनेनाऽजीवरूपं साम्परायिककर्मास्त्रवाधिकरमेकादशविधं भवति । तत्राऽपि___जो उत्यन्न किया जाय उसे निर्वर्तन कहते हैं। जिसे निक्षिप्त किया जाय-स्थापित किया जाय उसे निक्षेप कहते हैं। जो संयुक्त किया जाय अर्थात् मिश्रित किया जाय उसे संयोग कहते हैं। जो प्रवृत्त किया जाय उसे प्रवर्तन या निसर्ग कहते हैं। निवर्तन अधिकरण के दो भेद हैं-मूलगुण निवर्तनाधिकरण और उत्तरगुणनित्तनाधिकरण । निक्षेपाधिकरण चार प्रकार का है-(१) दुष्प्रत्युपेक्षितनिक्षेषाधिकरण (२) दुष्प्रमार्जितनिक्षेपाधिकरण (३) सहसानिक्षेपाधिकरण और (४) अनाभोगनिक्षेपाधिकरण । संयोगाधिकरण के दो भेद है-भक्तपान संयोगाधिकरण और उपकरण संयोगा धिकरण । निसर्गाधिकरण के तीन भेद है-(१) मनोनिसर्गाधिकरण (२) वचननिसर्गाधिकरण और (३) कायनिसर्गाधिकरण । જ ઉત્પન કરી શકાય તેને નિર્વ7ન કહે છે. જેને નિક્ષિત કરી શકાય-સ્થાપિત કરી શકાય તેને નિક્ષેપ કહે છે જે સંયુક્ત કરી શકાય અર્થાત મેળવી શકાય તેને સંગ કહે છે જે પ્રવૃત્ત કરી શકાય તેને પ્રવર્તાન અથવા નિસર્ગ કહે છે. નિવન અધિકરણના બે ભેદ-મૂળગુણનિર્વત્તાધિકરણ અને ઉત્તરગુણનિર્વનાધિકરણ. નિક્ષે પાધિકરણ ચાર પ્રકારના છે. (૧) દુષ્કયુપેક્ષિત નિક્ષેપોષિકરણ (૨) દુપમાર્જિતનિક્ષેપાર્ષિક રણ (૩) સહસાનિક્ષેપાધિકરણ અને () અનાગનિક્ષેપાધિકરણ સંગાધિકરણના બે ભેદ છે-ભક્તપન સગાધિકરણ અને ઉપકરણ સંગાધિકરણ. નિસર્વાધિકરણના ત્રણ ભેદ છે(१) मानिसमाधि४२५ (२) १यननिसर्गाधि४२९मन (3) यनिसमाधि४२६।। श्री तत्वार्थ सूत्र : २
SR No.006386
Book TitleTattvartha Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages894
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, & Canon
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy