SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ SAR श्री कल्प सूत्रे ॥७६॥ शिशुनागानाम् अन्येषामपि तथापकाराणां द्वीन्द्रियाणां विराधना । एवं प्राणसूक्ष्माणां कुन्थूनां पिपीलिकानां कीटिकानां बहुपदानां जलपुतराणाम् अण्डसूक्ष्माणाम् उत्तिसूक्ष्माणाम् अन्येषामपि तथामकाराणां त्रीन्द्रियाणां विराधना । एवं मक्षिकाणां दंशमशकानां शलभपतङ्गानां भ्रमराणां भृङ्गोलिकानां कसारिकाणां वृश्चिकानाम् कल्पअन्येषामपि तथाप्रकाराणां चतुरिन्द्रियाणां विराधना । एवं दर्दुरिकाणां मूषिकाणां मत्स्याना कच्छपानाम् अन्येषामपि मञ्जरी तथामकाराणां पञ्चेन्द्रियाणां विराधना भवति । तेनार्थेन एवमुच्यते-कल्पते निग्रन्यानां वा निग्रन्थीनां वा एवं टीका विधेन विहारेण विहरताम् आषाढपूर्णिमायां वर्षावासं वस्तुम् ॥ मू० १७ ॥ टीका-'कप्पइ निग्गथाणं' इत्यादि-एवं विधेन-मासकल्पानुसारेण विहारेण विहरतां विचरतां निग्रन्थानां निन्थीनां वा आषाढपूर्णिमायां वर्षावासं वस्तु वर्षाकालिकवास-चतुर्मासवासं कतुं कल्पते । अत्र शिष्यः गण्डोलक, शिशुनाग तथा इस प्रकार के अन्य द्वीन्द्रिय जीवोंकी विराधना का दोष लगता है। इसी प्रकार प्राणसूक्ष्म, कुन्थु, पिपीलिका, कीटिका, बहुपद, पूतर, अण्डसूक्ष्म, उत्तिंगरक्ष्म, तथा इस प्रकार के अन्य त्रीन्द्रिय जीवों की विराधना का दोष लगता है। इसी प्रकार मक्षिका, दंशमशक, शलभ, पतंग, भ्रमर, भुंगोलिका, कसारी, वृश्चिक तथा इस प्रकार के अन्य चौइन्द्रिय जीवों की विराधना का दोष लगता है। इसी प्रकार दर्दुरिक, मूषिक, मत्स्य, कच्छप तथा इस प्रकार के अन्य पंचेन्द्रिय जीवों की विराधना का दोष लगता है। इस हेतु से कहा गया है कि मासकल्प से विचरने वाले साधुओं-साध्वियों को आषाढ पूर्णिमा के दिन वर्षावास-चातुर्मास करना चाहिए ॥ मू०१७॥ टोका का अर्थ-मासकल्प के अनुसार विहार से विचरते हुए साधुओं और साध्वियों को आषाढ़ी पूर्णिमा के दिन वावास अर्थात् चौमासा करना कल्पता है। यहाँ शिष्य प्रश्न करता है-' भदन्त ! मासત્રીન્દ્રિય -કુંથુવા, કીડી, કીટિકા, બહુપદી, પૂતર સૂફમઅંડ, સૂમઉનિંગ વિગેરે; અને ચઉન્દ્રિય छवा-भाभ, भ२७२, पत', लभरा, सारी, विछी; 41 Giत पयन्द्रिय वा-२४, २, भाwal, अछवा ॥७६॥ વિગેરેની વિરાધના થવા પૂરેપૂરો સંભવ છે તેથી જ “ચતુર્માસ' કરવાની સ્પષ્ટ આજ્ઞા છે (સૂ૦૧૭) ટીકાને અર્થ-જે સાધુ-સાધ્વી શાસ્ત્રની આજ્ઞામાં રહી વિચરે છે તેને આષાઢી પૂર્ણિમાથી શરુ થતાં ચતુર્માસને પણ શાસ્ત્રોક્ત આજ્ઞાએ અંગીકાર કરવાનું રહે છે. શિષ્ય ગુરુમહારાજને પ્રશ્ન પૂછે કે હે ભદન્ત! તેની શ્રી કલ્પ સૂત્ર: ૦૧
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy