SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प कल्प विरमणस्य ३; असंसक्तवसतिवासभावना (१), स्त्रीकथाविरतिभावना (२), स्त्रीरूपनिरीक्षणवर्जनभावना (३) पूर्वक्रीडितस्मरणविरतिभावना (४) प्रणीतरसभोजनवर्जनभावना (५) चेति पञ्चभावना मैथुनविरमणस्य ४; तथा-श्रोत्रेन्द्रियसंवरभावना (१) चक्षुरिन्द्रियसंवरभावना (२), घ्राणेन्द्रियसंवरभावना (३) जिहेन्द्रियसंवरभावना (४) स्पर्शेन्द्रियसंवरभावना (५) चेति पञ्च भावनाः परिग्रहविरमणस्य ५। इत्थं पञ्चविंशतिभावनाः ॥सू०७॥ सप्तमं पर्यायज्येष्ठकल्पमाह मूलम्-कप्पइ निग्गंथाणं वा निग्गंथीणं वा पज्जायजेठं वंदित्तए वा नमंसित्तए वा सक्कारित्तए वा सम्माणित्तए वा कल्लाणं मंगलं देवयं चेइयं पज्जुवासित्तए वा ॥०८॥ मञ्जरी ॥६॥ टीका ४ मैथुनविरमणव्रत की पाँच भावनाएँ-१ असंसक्तवसतिवासभावना-स्त्री, पशु, पण्डक से रहित उपाश्रय में रहने की भावना, २ स्त्रीकथाविरतिभावना, ३ स्त्रीरूपनिरीक्षणवर्जनभावना, ४ पूर्वक्रीडितस्मरणविरमणभावना-पहले की हुई कामक्रीड़ा को स्मरण न करने की भावना, ५ प्रणीतभोजनवर्जनभावना। ५ परिग्रहविरमण वृत की पाँच भावनाएँ-१ श्रोत्रेन्द्रियसंवरभावना २ चक्षु-इन्द्रियसंवरभावना ३ प्राणेन्द्रियसंवरभावना ४ जिवेन्द्रियसंवरभावना ५ स्पर्शेन्द्रियसंवरभावना ॥०७॥ सातवें पर्यायज्येष्ठ कल्पको कहते हैं-- कप्पइ' इत्यादि । (४) भैथुनविरभाबत- 'त' नी पांय भावनायो मा प्रमाणे छ-(१) अस सतपसतिपासભાવના–સ્ત્રી-પશુ-પંડક રહિત ઉપાશ્રય અથવા યથાયોગ્ય જગ્યામાં રહેવાની ભાવના (૨) સ્ત્રીકથાવિરતિભાવનાશ્રી આદિની કથા-વાર્તા નહિ કરવા અગર સાંભળવાની શુદ્ધ દૃષ્ટિવાલી ભાવના (૩) સ્ત્રીરૂપનિરીક્ષણવજનભાવનાસ્ત્રીનું ૨૫ વિકારદૃષ્ટિથી નહિ જોવાની ભાવના (૪) પૂવક્રીડિતસ્મરણવિરમણભાવના-ગૃહસ્થાવાસમાં કરેલા રતિભાનું વિસ્મરણ કરી નાખવું, એવી ભાવના (૫) પ્રણીત જનવજનભાવના-કારણ વગર નિતપ્રતિ સરસ ભેજન વર્જવાની ભાવના. (५) परिविरभ प्रत, मानी पाय सापनामा मा प्रभारी छ-(१) श्रीन्द्रियसभावना (२) यक्षुधन्द्रिय परतावना, (3) प्राणेन्द्रियसभावना. (४) वेन्द्रियसव२भावना, (५) २५शेन्द्रिय ५२माना ।।सू०६॥ सातभा पर्यायये ४६पने ४ छ-'कप्पइत्यादि. ॥६ ॥ શ્રી કલ્પ સૂત્ર: ૦૧
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy