SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥४४॥ " सव्वाहि संजईहिं किइकम्मं संजयाण कायव्वं । पुरिसुतरओ धम्मो, सव्वजिणाणं पि तित्थम्मि ॥१॥ छाया -- सर्वाभिः संयताभिः कृतिकर्म संयतानां कर्तव्यम् । पुरुषोत्तरको धर्मः सर्वजिनानामपि तीर्थे ॥१॥ इति ॥ अयं भावः - चिरमत्रजिताभिरचिरप्रत्रजिताभिश्च सर्वाभिरपि साध्वीभिः चिरप्रत्रजितानाम् अचिरपत्रजितानां तद्दिनमत्रजितानां च सर्वेषां संयतानां कृतिकर्म कर्तव्यमेव । यतः सर्वेषामपि जिनानां तीर्थे - शासने पुरुषोत्तरो धर्मो भवतीति ॥ १॥ तथा-गणे ये रात्निका भवन्ति, तान् प्रति अत्रमरात्निकः आचार्य उपाध्यायश्च वन्दनां कुर्यादेवेति सूचयितुमाह-' कप्पर आयरिय' इत्यादि । आचार्योपाध्याययोः गणे यथारात्निक" सव्वाहि संजईहिं, किइकम्मं संजयाण कायव्वं । पुरिसुत्तरिओ धम्मो, सव्वजिणाणपि तित्थम्मि ” ॥ १ ॥ सभी साध्वियों को साधुओं की वन्दना करनी चाहिए, क्यों कि सभी तीर्थकरों के तीर्थ में धर्म, पुरुष-प्रधान ही होता है ।। १ ।। अभिप्राय यह है कि साध्वी चाहे अल्पकाल की दीक्षित हो अथवा चिरकाल की दीक्षित हो, सभी को साधुओं की वन्दना करनी चाहिए, चाहे साधु चिरकाल का दीक्षित हो या अल्पकाल का । इसका कारण यह है कि सभी तीर्थकरों के शासन में धर्म, पुरुष-प्रधान ही होता है ॥ १ ॥ गण में जो रत्नाधिक मुनि हों, उनको कम समय के दीक्षित आचार्य और उपाध्याय, वन्दना करें, यह सूचित करने के लिये कहते हैं - आचार्य और उपाध्याय, गग में स्थित साधुओं શ્રી કલ્પ સૂત્ર : ૦૧ " सव्वाहि संजईहि, किइकम्मं संजयाण कायव्वं । पुरिसुतरओ धम्मो, सव्वजिणाणं पि तित्थम्मि ” ॥ इति ॥ અર્થાત્-સાધ્વીઓએ સાધુઓને વંદન કરવી જોઈએ, કારણ કે તમામ તીથ"કશના શાસનમાં પુરૂષપ્રધાનતાની મહત્તા ગણવામાં આવી છે. શાસ્ત્ર અભિપ્રાય અને પર ંપરાની પરિપાટી સૂચન કરવામાં આવી છે કે સાધુ અલ્પકાલના અથવા દીર્ઘ કાલના દીક્ષિત હોય પણ સાધ્વીઓ વડે તે વ ંદન કરવા યેાગ્ય છે. અલ્પ સમયના અથવા દીર્ઘ સમયના દીર્ઘ પર્યાયવાલા આચાર્ય કે ઉપાધ્યાયે રત્નાધિક મુનિને નમસ્કાર કરવાજ જોઇએ. અને આચાય 波波淚愛愛 कल्प मञ्जरी M ॥४४॥
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy