SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥५२६ ॥ 獎 सिद्धार्थः = सिद्धार्थराजः क्षत्रियः प्रत्यूषकालसमये = प्रभातकालावसरे कौटुम्बिकपुरुषान=आज्ञाकारिपुरुषान् शब्दयित्वा=आहूय एवं वक्ष्यमाणम् अवादीत् = अब्रवीत् भो देवानुप्रियाः । यूयं क्षिप्रमेव = शीघ्रमेव बाह्यां= बहिः स्थिताम् उपस्थानशालाम्=आस्थानमण्डपम् अद्य =अस्मिन् दिने सविशेषं विशेषतया यथा स्यात्तथा परमरम्याम्=अतिशयशोभायुक्तां गन्धोदकसिक्तसम्मार्जितोपलिप्तशुचिकां तत्र गन्धोदकं = गन्धप्रधानोशीरादिद्रव्यवासितजलं तेन सिक्तां सम्मार्जितां = सम्मार्जन्या कचवराद्यपनयनेन शोधिताम् उपलिप्तांगोमयादिना कृतलेपाम्, अत एव शुचिकां= पवित्राम्, तथा - पञ्चवर्णसरससुरभिमुक्तपुष्पपुञ्जोपचारकलितां - पञ्चवर्णः = श्वेतादिवर्ण पञ्चकवान सरसः रसयुक्तः, सुरभिः = सुगन्धिश्च मुक्तः क्षिप्तः यः पुष्पपुञ्जः, तस्य उपचारेण = विधानेन कलितां युक्तां तथा - कालागुरुमवरकुन्दुरुक्कतुरूष्कधूपदह्यमानमघम धायमानगन्धोद्धताभिरामां-तत्र कालागुरुः- कृष्णागुरुः, प्रवरकुन्दुरुक्कं = चीडाभिधानं गन्धद्रव्यं, तुरुष्कं = 'लोहबान' इति भाषाप्रसिद्धं सिहकाभिधानं सुगन्धिद्रव्यं, धूपः = दशाङ्गादिरनेकसुगन्धिद्रव्यसंयोगसमुद्भवो विलक्षणगन्धः, एतेषां दह्यमानानां मघमघायमानः = सर्वतः प्रसरन् यो गन्धः, तस्य उद्घृतं = पवनद्वारा प्रसरणं तेनाभिरामां= मनोहराम्, तथा-सुगन्धवरगन्धितां सुगन्धवराणां प्रधानसुरभिचूर्णानां ने, प्रभात काल में चमकते हुए सूर्य के उदय होने पर अपने कौटुम्बिक - आज्ञाकारी पुरुषों को बुलाया और इस प्रकार कहा - हे देवानुमियो ! तुमलोग शीघ्र ही बाहर की राजसभा को आज विशेषरूप से सजाओ। गंधोदक से- सुगंधमय उशीर (खस) आदि द्रव्यों से वासित जल से सींचो। संमार्जनी आदि के द्वारा कचरा दूर करके साफ करो । गोवर आदि से लींपो । यह सब करके पवित्र स्वच्छ करो। श्वेत आदि पाँच रंग के रसदार एवं सुगंधित फूलों के समूह की उपचार से युक्त करो । जलते हुए काले अगर, श्रेष्ठ कुन्दुरुक्क - चीड़ा नामक सुगंधित द्रव्य, तुरुष्क - लोमान, और धूप दशांग आदि अनेक सुगंधित द्रव्यों के संयोग से बननेवाले विलक्षण गंधद्रव्य की महकती हुई और हवा से फैली हुई सुगंध से मनोहर बनाओ। बढ़िया ઉદય થતાં પેાતાના કૌટુંબિક-આજ્ઞાંકિત પુરુષોને ખેલાવ્યા . અને આ પ્રમાણે કહ્યુ “હે દેવાનુપ્રિયે ! તમે તરત જ બહારની રાજસભાને આજ વિશેષરૂપથી સજાવા. સુગધીદાર પાણી-સુગ ધમય ઉશીર (ખસ) આદિ દ્રબ્યા વડે સુવાસિત બનાવેલ જળ તેના પર છાંટો. સાવરણી આદિથી કચરા દૂર કરીને તેને સાફ કરો. છાણ આદિથી તેને લીપો. આ બધું કરીને તેને પવિત્ર-સ્વચ્છ કરે. શ્વેત આદિ પાંચ રીંગના રસદાર અને સુગધીદાર ફૂલેાના સમૂહના ઉપચેગથી તેને મુકત કરી બળતા કાળા અગરુ, શ્રેષ્ઠ કુન્નુરુ-ચીડા નામનું સુગધિત દ્રવ્ય, તુરુંષ્ટ-લેાખાન અનેધૂપદશાંગ આદિ અનેક દ્રવ્યેાના મિશ્રણથી બનતા વિલક્ષણ ગધવાળા દ્રવ્યની મહેકતી અને હવા દ્વારા ફેલાતી સુગ ધથી શ્રી કલ્પ સૂત્ર ઃ ૦૧ Unfor कल्प मञ्जरी टीका सिद्धार्थस्य कौटुम्बि केभ्य आज्ञा प्रदानम् ॥५२६||
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy