SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ म श्रीकल्प ॥५०७|| टीका-'रयणरासिदसणेणं' इत्यादि । रत्नराशिदर्शनेन रत्नराशिस्वमदर्शनेन असौ बालः प्राणातिपातविरमणादिसप्तविंशत्यनगारगुण-द्वादशविधतपो-द्वयशीत्यधिकसप्तदशतभेदमभेद-सप्तदशसंयमा-ष्टादशशीलाङ्गसहस्रायनेकगुणरत्नराशिरूपः-तत्र-माणातिपातविरमणादिसप्तविंशत्यनगारगुणा माणातिपातविरमणम् आदौ येषां ते सप्तविंशतिसंख्यका ये अनगारगुणाः साधुगुणास्ते, तथा-द्वादशविधतपः-द्वादशविधम् अनशनादिभेदेन द्वादशपकारकं यत्तपस्तत्, तथा-द्वयशीत्यधिकसप्तदशशतभेदप्रभेदसप्तदशसंयमाः-दूचशीत्यधिकसप्तदशशतानियशीत्यधिकसप्तशताधिकैकसहस्रसंख्यकाः भेदाभेदा येषां ते तथाभूताः सप्तदशसंयमाः पृथिव्यप्तेजोवायुवनस्पति-द्वि-त्रि चतुः-पञ्चेन्द्रिया-जीव-प्रेक्षो-पेक्षा-प्रमार्जना-परिष्ठापना-मनो-वाकायसंयमाः, तथा-अष्टादशशीलासहस्राणिअष्टादशसहस्रसंख्यकानि शीलाङ्गानि, एतान्यादौ येषां ते येऽनेकविधा गुणास्त एवं रत्नराशिस्तदुपः तदाकारो भविष्यति । अथ च-तथा च-पूर्वभवोपार्जिततीर्थकरनामकर्मादिलक्षणपुण्यप्राग्भारेण-पूर्वभवे उपार्जितो यः तीर्थकरनामकर्मादिलक्षणः तीर्थकरनामकर्मगोत्रकर्मरूपः पुण्यप्राग्भारः पुण्यसमूहस्तेन हेतुना तीर्थकरो भविष्यति । तथाक्षीणाभिनिबोधिकज्ञानावरणत्व१-क्षीणश्रुतज्ञानावरणत्वर--क्षीणावधिज्ञानावरणत्व३---क्षीणमनःपर्यवज्ञानावरणत्व४ रत्नराशि स्वप्रफलम्. टीका का अर्थ-रयणरासिदसणेणं' इत्यादि। रत्नों के राशि का स्वप्न देखने से वह बालक प्राणातिपातविरमण आदि सत्ताईस प्रकार के साधु के गुण, अनशन आदि के भेद से बारह प्रकार के तप, तथा 'तणावा' नाम से लोकभाषा में प्रसिद्ध सत्रह सौ बयासी (१७८२) भेद-मभेदवाले सत्रह प्रकार के संयमरूप गुणों की राशि होगा। संयम के सत्तरह भेद इस प्रकार हैं-१-पृथ्वीकायसंयम, २-अप्कायसंयम, ३-तेजस्कायसंयम, ४-वायुकायसंयम, ५-वनस्पतिकायसंयम, ६-द्वीन्द्रियसंयम, ७-त्रीन्द्रियसंयम, ८-चतुरिन्द्रियसंयम, ९-पंचे सान अर्थ रयणरासिदसणेणं' त्याहि. नाना सानु न लेवाथी ते पाण४, प्रातिपातविरम माहि सत्तावीश २ना साधुन गुले, मनशन आहिना लेह मार Pri av, तया "तणावा” नामयी લોકભાષામાં પ્રસિદ્ધ સત્તર સે વયાંશી (૧૭૮૨) ભેદ-પ્રભેટવાળા સત્તર પ્રકારના સંયમરૂપ ગુણોને રાશિ થશે. - સંયમના સત્તર ભેદ આ પ્રમાણે છે—(૧) પૃથ્વીકાયસંયમ (૨) અષ્કાયસંયમ (૩) તેજસ્કાયસંયમ (४) पाहायसयम (५) वनस्पतिशाययम (६) दीन्द्रयसंयम (७) त्रीन्द्रियसंयम (८) यतुरिन्द्रियसंयम શ્રી કલ્પ સૂત્ર: ૦૧
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy