SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥४५०॥ 興獎賞 यस्य तम्, तथा विगतजम्बाले कर्दमरहितम्, तथा महाधुनिको - दुरतर - तरः- सङ्गम - महागर्ता - वर्त-मिलितोच्छलित-परावृत्त-धावदु-लसित - पयसम् - महाधुनिकाः = महानद्यः तासाम् उद्धरतरतरसा = प्रबलतरवेगेन यः सङ्गमः= संमिलनं, तेन यो महागर्तः, तत्र य आवर्तः = जलभ्रमिस्तेन मिलितं सङ्गतम्, उच्छलितम् - उद्गतं परावृत्तं = निवृत्तं धावत् = वेगेन गच्छत् उल्लसितम् = अतिशोभनं पयो = जलं यस्य तम्, तथा-स्वादुजलसरसम्- स्वादुजलै:-मधुरजलैः सरसम्, एतादृशं सुन्दरं क्षीरसागरं = क्षीरसमुद्रं पश्यति ||मू० २५|| १२ - देवविमानसुमिणे A मूलम् तत्र पुण सा तरुणयरा-रुण - मंडल - दिप्पमाणं, विविह-विसाल- किंकिणी - जाल-सहायमाणं जाजल्लमाण - लंबमाण - दिव्य-दामाणं दिव्य-देविड्ढि - निहाणं पयर - णिसक - मंजुल - कंचण - महामणि- गण - पप्फुरणदलिय - गाढंधयारं पलंबमाण-नाणामणि- रयण-रइय- विविह-हारं, अंबर - वियारण- गार - कप्प-प्पयारं, पंचवष्णरयण-मुत्ताहार - तोरण- विभूसिय- चउद्दारं अनुत्तर - सहस्स– मणिखंभ - पहा - विडंत्रिय - सहस्सकरं विविह- सोभाधरं विमल - संखतल-दहिघण-गोक्खीरफेण- रययनियर-निम्मल - पगास जाजल्लमाण - दिव्व-तेयपुंज-संकासं मिगमहिस - वराह - छगळ- ददुर - हयगय - गवय-भुयग-खग्ग- उसभ - गर - मगराइ - जलयर - किन्नर - सुर- चमर - सिंह - सद्दल - अद्वावय- वणलया - कमललया - विचित्त-चित्त-संजाय - पासग-जण-मण-तोसं, सरस-ताल-लया खच्चगव्वगंध - संगीय - फीय-सुइ-मोय-पोस-घोसं, वणवण - घण- घणाघणो-जिय-गज्जिय- विडंबिणा विंदारग-विंददेखता था । वह सागर कीचड़ से रहित था । तीव्र वेग के साथ दौड़ कर महानदियाँ उस सागर में मिलती थीं। उनके संगम के कारण जो खड्डे पड़ गये थे, उनमें आवर्त्त उठ रहे थे। उनके साथ मिला हुआ, उछला हुआ, लौटा हुआ और वेग के साथ जाता हुआ जल अत्यन्त सुन्दर दिखाई देता था । वह क्षीरसागर स्वादु जल से सरस था और सुन्दर था, इस प्रकार का क्षीरसागर त्रिशला देवीने ग्यारहवें स्वप्न में देखा || सू० २५|| લાગતા હતા. તે સાગર કીચડ વિનાના હતા. ઘણા જ વેગથી દોડીને મોટી નદીએ તે સાગરને મળતી હતી. તેમના સ'ગમને લીધે જે ખાડાઓ પડયાં હતાં તેમાં આવત` (ભમરીએ) ઉઠતાં હતાં. તેમની સાથે મળેલ, ઉછળતુ. પાછું ફરતુ, અને વેગની સાથે જતુ પાણી અત્યંત સુ ંદર લાગતું હતું. તે ક્ષીરસાગર મીઠાં જળ વડે સરસ લાગતા હતા તથા સુંદર હતા. આ પ્રકારના ક્ષીરસાગર ત્રિશલા દેવીએ અગીયારમાં સ્વપ્નમાં જોયા. (સૂ૦૨૫) શ્રી કલ્પ સૂત્ર : ૦૧ कल्प मञ्जरी टीका क्षीरसागरस्वन वर्णनम् . ॥४५०॥
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy