SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प मुत्रे ॥४२६॥ कल्पमञ्जरी टीका पवित्रदेव-कुसुमानिदेवलोकसम्बन्धीनि पुष्पाणि तैर्निर्मितं-विरचितम्, अतएव पवित्र-विशुद्धम्, तथा-मधु-लुब्धक्षुब्ध-निलीन-गुञ्जद-लिपुञ्ज-गुञ्जित-प्रदेशम्-मधु=पुष्पपरागस्तत्र लुब्धाः= आसक्तास्तथा क्षुब्धाः क्षोभमुपगताः, निलीना: अभ्यन्तरे स्थिता गुञ्जन्तः मधुरमव्यक्तं शब्दं कुर्वन्तश्च येऽलयो-भ्रमराः तेषां यः पुञ्जः समूहः, तेन गुञ्जितः मधुराव्यक्तशब्दयुक्तः प्रदेशः अवयवो यस्य तत् तादृशम्, तथा-गन्धधाणिजनक-गन्धध्राणिमान्धतृप्तिः तजनक तदुत्पादकम्, तथा-सकल-जन-मनो-हरण-धुरन्धरेण-सकल-जनानां यद् मनोहरण-चित्ताकर्षणं तत्र धुरन्धरेण श्रेष्ठेन सुरभिगन्धेन-मुगन्धेन दशापि दिशः पूर्वपश्चिमदक्षिणोत्तरैशान्याग्नेयनम्त्यवायव्योर्ध्वाधोरूपा दश दिशः, तत्स्थान्माणिनः आमोदयत्-आनन्दयत् अम्बराङ्गणतला आकाशाङ्गणप्रदेशात् अवतरत्अध आगच्छत् विशालं महत् पुष्पमालायुगलंपुष्पमाल्यद्वयं पश्यति ॥मू०१९॥ शोभायमान सुन्दर या मनोवांछित रचनाओं से अदभुत था, अर्थात् उस माला-युगल में सब ऋतुओं के और सब रंगों के फल थे और उसकी बनावट बड़ी सुन्दर थी। अतएव वह देखने में अद्भुत प्रतीत होता था। वह देवलोक के फूलों से बना था, अतएव पवित्र विशुद्ध था। उसकी आसपास मधु अर्थात् पराग के लोभी, क्षोभ को प्राप्त, अन्दर स्थित तथा मधुर एवं अस्फुट शब्द करते हुए भौंरों का समूह गूंज रहा था। वह गंध से तृप्ति करनेवाला था। सब लोगों के मन को हरण करने में धुरन्धर-श्रेष्ठ सुगंध से पूर्व, पश्चिम, दक्षिण, उत्तर, ईशान, आग्नेय, नैर्ऋत्य, वायव्य, ऊर्ध्व और अधोदिशारूप दसों दिशाओं को अर्थात् उनमें स्थित प्राणियों को आनन्दित करता हुआ तथा आकाश से नीचे उतरता हुआ विशाल पुष्पमालायुगल देखा ॥मू० १९॥ મનવાંછિત રચનાઓથી અદૂભુત હતું. એટલે કે તે માળાયુગલમાં બધી ઋતુઓનાં અને બધા રંગનાં ફૂલો હતાં અને તેની બનાવટ ઘણી સુંદર હતી. તેથી તે જોતાં અદૂભુત લાગતું હતું. તે દેવકનાં કુલ વડે બન્યું હતું. તેથી પવિત્ર વિશુદ્ધ હતું. તેની આસપાસ મધુ (પરાગ) ના લોભી, ક્ષેભવાળા, અંદર રહેલા, તથા મધુર અને અરકુટ શબ્દ કરતા ભમરાઓને સમૂહ ગુંજારવ કરતે હતે. તે ગધેથી તૃપ્તિ કરનારું હતું. બધા લોકેના મનને ३२वामा धु२५२-४ सुमधथी पूर्व, पश्चिम, उत्तर, दक्षिए, शान, मयि नेत्य, वायव्य, ' भने अधीદિશારૂપ દશે દિશાઓને એટલે કે તેમાં રહેલાં પ્રાણીઓને આનંદિત કરતું તથા આકાશમાંથી નીચે ઉતરતું વિશાળ Y०५भागायुयु (२०१८) पुष्पमाला युगलस्वमः वर्णनम्. ॥४२६॥ શ્રી કલ્પ સૂત્ર: ૦૧
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy