SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ निर्जल-विशाल-जलधर-घनसार-हार-तुषार-नीर-क्षीरसागर-निशाकर-रजतगिरिवर-पाण्डुर-शरीरं-तत्र-निर्ज र लविशालजलधरः जलवर्जितमहामेघः, घनसार कपूर, हारः=मुक्ताफलहारः, तुषार हिमं नीरं जलं क्षीरसागर:= श्रीकल्प दुग्धसमुद्रः, निशाकरकरः चन्द्रकिरणः, रजतगिरिवरः रजतपर्वतश्रेष्ठश्च, तेषामिव पाण्डुरं-धवलं शरीरं यस्य स तथा तम्, तथा-भ्रमन्मञ्ज-गुञ्ज-न्मिलिन्द-वृन्दा-लङ्कृत-सुगन्ध-बन्धुर-दानधारा-कलित-कपोलयुगल-मूल॥४०५॥ रुचिरं-तत्र भ्रमन्तः इतस्ततश्रलन्तो ये मञ्ज गुञ्जन्तः मधुरमव्यक्तं शब्दायमाना मिलिन्दा: भ्रमरास्तेषां यद् वृन्द= समूहस्तेन नालङ्कता या सुगन्धबन्धुरा समीचीनगन्धराजिता दानधारा मदलेखा तया कलिते युक्ते ये कपोलयुगलमूले गण्डस्थले ताभ्यां रुचिरं शोभमान, पुनः पुरन्दर-कुञ्जरवर-सहोदरं-पुरन्दर: इन्द्रस्तस्य यः कुञ्जरवरः= गजराजः-ऐरावतस्तत्सहोदरं-तत्तुल्यम्-उन्नतत्वविशालवधवलत्वादिनैरावतसमानम्, तथा-ललामलीलाकरं सुन्दरक्रीडाकारिणं, तथा-जल-संबलिता-ऽऽडम्बर-करम्बित-विपुल-जलधर-गर्जित-गम्भीर-मञ्ज-निनदं, तत्र-जलसंवलिताः जलेन युक्ता ये आडम्बरकरम्विताः-आडम्बर:=आकाशे व्यापनं तेन करम्बिताः युक्ता जलधरा मेघाः,, विशाल शरीरवाला था। जलरहित महामेघ, कपूर, मोतियों के हार, तुषार (बर्फ), नोर, क्षीरसागर, निशाकर की कर (किरण) एवं उत्तम चादी के पर्वत के समान धवल (श्वेत) शरीरवाला था। इधर-उधर डोलते हुए तथा मधुर गुंजार करते हुए भ्रमरों के समूह से सुशोभित और सुगंधयुक्त मदधारा से युक्त उसके दोनों कपोल अत्यन्त सुहावने जान पड़ते थे। उसके कारण वह सुन्दर दिखाई देता था। वह इन्द्र के उत्तम हाथी (ऐरावत) के सदृश प्रतीत होता था। अर्थात् ऊँचाई, विशालता तथा धवलता में ऐरावत हाथी के समान था। सुन्दर क्रीड़ा करने वाला था। उसका घोष-शब्द जल से युक्त तथा आडम्बर (आकाश में व्यापने) वाले मेघों की गर्जना के सदृश गंभीर एवं मनोहर था। वह नेत्रों को आह्वाद उत्पन्न करता था, अर्थात् सुन्दर મેતીએના હાર, ઝાકળનાં પાણી, ક્ષીરસાગર, ચન્દ્રનાં કિરણો અને ઉત્તમ ચાંદીના પર્વતના જેવા શ્વેત શરીરવાળા હતા. આમ-તેમ ડોલતા તથા મધુર ગુંજારવ કરતા ભમરાઓના સમૂહથી સુશોભિત અને સુગંધીદાર મદધારાથી યુક્ત તેનાં બને ગાલ અત્યન્ત સુંદર લાગતાં હતાં. તેને કારણે તે ઘણે સુંદર લાગતું હતું. તે ઈન્દ્રના સુંદર હાથી (ઐરાવત) જેવો લાગતું હતું. એટલે કે ઉંચાઈ, વિશાળતા તથા ધવલતામાં તે ઐરાવત હાથીના જેવો હતો. તે સુંદર ક્રીડા કરનારે હતું. તેને અવાજ જળવાળા તથા આડખરવાળા (આકાશમાં છવાનાર) મૈદ્યની ગર્જના જે Sણ ગભીર અને મનહર હતું. તે અને આનંદ આપતે તે એટલે કે સુંદર હતું. હાથીનાં બધાં લક્ષણોવાળે वृषभस्वामवर्णनम्. ॥४०५|| આ શ્રી કલ્પ સૂત્રઃ ૦૧
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy