SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥३९९॥ 營髙面 स्वकशोभा - निजशोभा तया विडम्बितं तिरस्कृतं सुरवर विमानं येन तस्मिन् देवविमानादप्युत्कृष्टे, तथासर्वर्तुक - सुख - भवने - सर्वे च ते ऋतवः - सर्वत्र्त्तवः = हेमन्तादयः पङ्क्तवः, त एव सर्वर्तुकाः, तेषां सुखं भवत्यस्मिन्निति सर्वर्तुकसुखभवनं तस्मिन् तथा - अचिन्त्य - ऋद्धि-सम्पन्ने- अतिवहुत्वेन अचिन्त्याः= चिन्तयितुमशक्याः - अनिर्वचनीया या ऋद्धयस्ताभिः सम्पन्ने= युक्ते, वरभवने = श्रेष्ठमासादे तस्मिंस्तादृशे= पूर्वभवोपार्जित पुण्यपुञ्जानां प्राणिनां निवासयोग्ये वरभवने= श्रेष्ठमासादे स्थिते शयनीये= शय्यायां कीदृशे शयनीये ? इत्याह-- उभयतो लोहिताक्षमय विब्वोकने - उभयतः द्वयोः पार्श्वयोः लोहिताक्षमयंलोहिताक्षो रत्नविशेषस्तन्मयं तत्कृतं विब्वोकनम् = उपधानं यस्मिंस्तस्मिन, पुनः कीदृशे शयनीये ? इत्याहतपनीयमय - गण्डोपधान-कलिते - तपनीयं स्वर्ण तन्मयं = तत्कृतं यत् गण्डोपधानं = कपोलस्थलस्थापनार्थमुपधानं तेन कलिते सहिते, तथा-सालिङ्गनवर्तिके - आलिङ्गनवर्या-शरीरममाणोपधानेन सह वर्त्तते यत्तत्सालिङ्गनवर्तिकं तस्मिन् = शरीरप्रमाणोपधानसहिते, पुनः कीदृशे ? उभयत उन्नते, अतएव - मध्येन गम्भीरे-मध्यदेशेन निम्ने, पुनः देवों के श्रेष्ठ विमान को भी मात करता था, अर्थात् वह देवविमान से भी अत्यन्त उत्कृष्ट था । मन्त आदि सभी (छह ) ऋतुओं में सुखदायी था। वह भवन, चिन्तन और कथन नहीं किया जाय ऐसी विपुल ऋद्धि से सम्पन्न था और पूर्वोपार्जित पुण्य के धारक पुरुषों के निवास के योग्य था । इस श्रेष्ठ राजप्रासाद में त्रिशला देवी शय्या पर शयन कर रही थीं। वह शय्या शरीरप्रमाण उपधान से शोभमान थी। उसके दोनों तरफ लोहिताक्ष रत्न के तकिये लगे थे। कनपटी रखने के लिये सोने के बने उपधान (गालमसूरिये ) से युक्त थी । उसपर शरीर के बराबर तकिये रक्खे थे । उसके सिरहाने की तरफ का और पांयते (पैरों) की तरफ का भाग ऊँचा था, अत एव बीच का भाग कुछ-कुछ સુંદર હતું. પેાતાની શાભાથી દેવાના શ્રેષ્ઠ વિમાનને પણ તે મહાત કરતું હતું, એટલે કે તે દેવવમાન કરતાં પણ અત્યંત સુંદર હતુ. હેમંત આદિ બધી (છએ) ઋતુઓમાં તે સુખદાયી હતું. તે ભવન, કલ્પી ન તથા વર્ણવી ન શકાય એવી વિપુલ ઋદ્ધિવાળું હતું અને પૂર્વોપાર્જિત પુણ્ય ધરાવનાર પુરુષોના નિવાસને માટે योग्य हेतु. શકાય આ શ્રેષ્ઠ રાજમહેલમાં ત્રિશલાદેવીએ જે શય્યા પર શયન કર્યું હતું તે શય્યાનું વર્ણન આપ્રકારે છે. તે શય્યા શરીરપ્રમાણ ઉપધાનથી શેાભાયમાન હતી. તેની અને તરકે લેાહિતાક્ષ રત્નના તક્રિયા મૂકેલા હતા. કનપઢી મૂકવાને માટે સાનાના બનાવેલા ઉપધાન ( ગાલમસૂરિયા) થી યુકત હતી. તેના ઉપર શરીરના શ્રી કલ્પ સૂત્ર : ૦૧ 餐餐有 कल्पमञ्जरी टीका राजभघतवर्णनम्. ॥३९९॥
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy