SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ||३८२॥ पुद्गलान् प्रक्षिपति, प्रक्षिप्य श्रमणं भगवन्तं महावीरम् अव्याबाधम् अक्लमम् अग्लानम् अम्लानं शक्रेन्द्राज्ञानुसारम् अव्याबाधेन दिव्येन प्रभावेण आश्चिनबहुलस्य त्रयोदशीपक्षे हस्तोत्तरासु नक्षत्रे चन्द्रेण योगमुपगते त्रिशलायाः क्षत्रियाण्याः कुक्षौ गर्भतया संहरति । योऽपि खलु स त्रिशलायाः क्षत्रियाण्याः गर्भः, तमपि च खलु देवानन्दायाः ब्राह्मण्याः कुक्षौ गर्भतया संहरति । तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरः त्रिज्ञानोपगतश्चापि बभूव । संहरिष्य इति जानीते संहृतोऽस्मीति जानीते, सहियमाणोऽपि जानीते, असंख्येयसामयिकः खलु स कालः प्रज्ञप्तः। ततः खलु स हरिणगमेषी देवः तं श्रमणं भगवन्तं महावीरं तजननी च त्रिशलां देवीं कल्पमञ्जरी टीका और शुभ पुद्गलों का प्रक्षेप किया। सो करके श्रमण भगवान् महावीर का, बाधारहित, श्रमरहित, खेदरहित, तेजोहानिरहित, शक्रेन्द्र की आज्ञा के अनुसार, अप्रतिहत दिव्य प्रभाव से, आश्विन कृष्ण पक्ष की त्रयोदशी के दिन, हस्तोत्तरा-उत्तराफाल्गुनीनक्षत्र का चन्द्रमा के साथ योग होने पर त्रिशला क्षत्रियाणी के उदर में गर्भ रूप से संहरण कर देता है और त्रिशला क्षत्रियाणी का जो गर्भ था उसका देवानन्दा ब्राह्मणी की कुक्षि में गर्भ रूपसे संहरण कर देता है। उस काल और उस समय में श्रमण भगवान महावीर तीन ज्ञानों से युक्त थे। 'संहरण होगा' यह जानते थे। 'संहरण हो गया' यह जानते थे। 'संहरण हो रहा है। यह भी जानते थे, क्यों कि संहरणका काल असंख्यात समय का कहा गया है। तत्पश्चात वह हरिणेगमेपी देव उन श्रमण भगवान् महावीर को और उनकी माता त्रिशला देवी हरिणैगमेषि कृत-गर्भसंहरणम् હકમ અનુસાર, અપ્રતિહત દિવ્ય પ્રભાવ વડે, આશાવદ તેરસ ૧૩ ના દિવસે, ઉત્તરાફાગુની નક્ષત્રને ચંદ્રમાની સાથે વેગ થતાં, ત્રિશળા રાણીના ઉદરમાં રહેલ ગર્ભને ઉપાડી, ભગવાનના શરીરને, તે ગર્ભમાં મૂકી દીધું. ત્યારપછી દેવાનંદા બ્રાહ્મણી પાસે જઈ રાહીના ગર્ભને તેની કૂખે મૂકો. આ કાળ અને આ સમયે, શ્રમણ ભગવાન, મતિ-કૃત અને અવધિજ્ઞાન યુક્ત હતાં. તેથી “સંહરણ થશે’ એમ જાણતાં હતાં. 'સંહરણુ થઈ ગયુ” એ પણ જાણ્યું “સંહરણ થઈ રહ્યું છે તે પણ જાણતાં હતાં. કારણ કે સંહરણ'ને કાળ અસંખ્યાતા સમયને હોય છે. કાય પૂરું થયાં બાદ, આ દેવ, ભગવાન મહાવીર તેમજ તેમની માતા ત્રિશળા રાણીને નમસ્કાર કરી, ॥३८२ કોઈ શ્રી કલ્પ સૂત્ર: ૦૧
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy