SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ । श्रीकल्प कल्पमञ्जरी ||३८॥ टीका मूलम् - तए णं सक्कवयणसंदिढे हियाणुकंपए सासणहिए से हरिणेगमेसी देवे सिद्धत्थस्स रणो इंदा वासायमाणे रायभवणे सोभग्गसुहपेसलाए तिसलाए मुहं सुहेणं सयमाणाए अंतिए आगच्छइ, आगच्छित्ता तिसलाए खत्तियाणीए सपरियणाए ओसोवणि निई दलेइ, दलित्ता असुभे पोग्गले साहरइ, सुभे पोग्गले पक्खिवइ, पक्खिवित्ता समणं भगवं महावीरं अव्वाबाहं अकिलामं अगिलाणं अमिलाणं सकिंदस्साणाणुसारं अव्वाबाहेणं दिवेणं पहावेणं आसोयबहुलस्स तेरसीपक्खे णं हत्युत्तराहिं नक्खत्तेणं चंदेणं जोगमुवगएणं तिसलाए खत्तियाणीए कुच्छिसि गब्भत्ताए साहरइ। जेवि य णं से तिसलाए खत्तियाणीए गम्भे तं प य णं देवागंदाए माहणीए कुच्छिसि गब्भत्ताए साहरइ। तेणं कालेणं तेगं समएणं समणे भगवं महावीरे तिण्णाणोवगए यावि होत्था । साहरिजिस्सामित्ति जाणइ, साहरिए-मित्ति जाणइ, साहरिजमाणेवि जाणइ, असंखेजसमइए णं से काले पष्णत्ते । तए णं से हरिणेगमेसी देवे तं समर्ण भगवं महावीरं तज्जणणि च तिसलं देवि वंदित्ता नमंसित्ता जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए सकस्स देविंदस्स देवरन्नो तमाणत्तियं खिप्पामेव पञ्चप्पिणइ ॥१० १३॥ छाया-ततः खलु शक्रवचनसन्दिष्टो हितानुकम्पकः शासनहितः स हरिणैगमेपी देवः सिद्धार्थस्य राज्ञ। इन्द्राऽऽवासायमाने राजभवने सौभाग्यसुखपेशलायाः त्रिशलायाः सुखं सुखेन शयानाया अन्तिके आगच्छति, आगत्य त्रिशलायै क्षत्रियाण्यै सपरिजनायै अवस्वापनी निद्रां ददाति, दत्त्वा अशुभान पुद्गलान् संहरति, शुभान् हरिणेगमेषि - कृत-गर्भ संहरणम् मूल का अर्थ-'तएण' इत्यादि। तत्पश्रात् शक्रेन्द्र द्वारा आज्ञापाप्त, हित की अनुकम्पा करने वाला, शासन का हित चाहने वाला वह हरिणेगमेषी देव, सिद्धार्थ राजा के, इन्द्रभवन के समान राजभवन में, सौभाग्य-मुख से सुन्दर और सुखपूर्वक सोती हुई त्रिशला के समीप आया, आकर त्रिशला क्षत्रियाणी को परिजनों सहित अवस्वापनी निद्रा में मुला दिया, सुला कर अशुभ पुद्गलों का संहरण किया ॥३८ ॥ भूजन। मथ-तए ण' त्याहि. हेवेन्द्रना इभान प्रभारी हिते, शासनहित४२ मिमेवी व. सिद्धार्थ રાજાના ઇંદ્રભવનસમાન રાજમહેલમાં પ્રવેશ કરી, સૌભાગ્યસંપન્ન, સર્વાંગસુંદર અને સુખપૂર્વક સુતેલાં ત્રિશળા રાણી સમીપ આવ્યું. રાણી સહિત સર્વ સ્વજન-પરિજનેને “અવસ્થાપની” નિદ્રામાં સુવાડી દીધાં, ત્રિશળા રાણીની કુખમાંથી અશુભ અને દુર્ગંધવાળા પદાર્થો અને રજકણે ઉપાડી લઈ, શુભ અને સુખકારી રજકણે દાખલ કર્યા. શક્રેન્દ્રના શ્રી કલ્પ સૂત્ર: ૦૧
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy