SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ श्री कल्पसूत्रे ||३७८|| क्षत्रियाण्या गर्भः तं गर्भमपि च खलु देवानन्दाया ब्राह्मण्याः कुक्षौ गर्भतया संहर, संहृत्य मम एताम् आज्ञतिम्=आज्ञां क्षिप्रमेव = शीघ्रमेव प्रत्यर्पय - 'मया सर्व कार्य कृतम्' इति मां निवेदयेत्यर्थः ॥ सृ० ११ ॥ मूलम् - तरणं से हरिणेगमेसी देवे तस्साणत्तियं विणएणं पडिसुणे, पडिणित्ता दिव्वाए देवग fe उत्तरपुरथिमं दिसिभागं ओकमर, ओकमित्ता वेउब्वियसमुग्धारणं उत्तरवेउब्वियं ख्वं विउव्वित्ता दिव्वाए care alsar २ तिरियमसंखिज्जाणं दीवसमुद्दाणं मज्झमज्झेणं जेणेव मज्झजंबुद्दी वे दीवे भारहे वासे, जेणेव माहणकुडग्गामणयरे जेणेव उसमदत्तस्स माहणस्स गिहे, जेणेव देवाणंदा माहणी तेणेव उवागच्छड, उवागच्छित्ता समणस्स भगवओ महावीरस्स आलोए पणामं करे, करिना देवाणंदाए माहणीए ओसोवणिं निहं दलेइ दलित्ता असुभे पोगले अवर, अवहरित्ता सुभे पोगले पक्खिवर, पक्खिवित्ता 'अणुजाणउ मे भगवं'- त्ति कट्टु समणं भगवं महावीरं अव्वावाहं अकिलामं अगिलाणं अमिलाणं सकिंदस्साणाणुसारं अव्वाबाहेणं दिव्वेणं पहावेगं कोमलकरयलसंपुर्ण गण्हइ ॥ सू० १२ ॥ छाया - ततः खलु स हरिणैगमेषी देवस्तस्याज्ञप्तिं विनयेन प्रतिशृणोति, प्रतिश्रुत्य दिव्यया देवगत्या उत्तरपौरस्त्यं दिग्भागम् अवक्राम्यति, अवक्रम्य वैक्रियसमुद्घातेन उत्तरवैक्रियं रूपं विकुर्वित्वा दिव्यया देवगत्या व्यतिव्रजन २ तिर्यगसंख्येयानां द्वीपसमुद्राणां मध्यमध्येन यत्रैव मध्यजम्बूद्वीपे द्वीपे भारतं वर्ष, यत्रैव ब्राह्मणकुण्डब्राह्मणी के उदर में गर्भ के रूप में बदल दो । बदल कर मेरी यह आज्ञा शीघ्र ही मुझे वापिस सौंपो, अर्थात् 'सब कार्य कर दिया' ऐसी मुझे सूचना दी || सू०११॥ मूल का अर्थ - ' तए णं' इत्यादि । तत्पश्चात् हरिणैगमेषी देव शक्रेन्द्र की आज्ञा विनयपूर्वक स्वीकार करता है । स्वीकार करके दिव्य देवगति से उत्तरपूर्व दिशा में ईशानकोण में जाता है। वहाँ जाकर वैक्रिय समुद्घात करके उत्तरवैक्रिय रूप की विकुर्वणा करके दिव्य देवगति से जाता हुआ, तिछे असंख्यात द्वीप - समुद्रों के बीचोंबीच होकर जहाँ मध्यजम्बूद्वीप में भरत क्षेत्र है, जहाँ ब्राह्मणकुण्डભગવાન મહાવીરના જીવનું સ્થાપન કરવા, આદેશ કર્યાં સ્॰ ૧૧) भूजनो अर्थ' - 'तणं इत्यादि आज्ञा थया मा આ દેવ શીઘ્રગતિએ ઇશાનકાણમાં ગયા. ત્યાં જઈ બેંક્રિયસમુદ્ધાત કરી ઉત્તરવૈક્રિયરૂપ ધારણ કરી, દિવ્યગતિથી પ્રયાણુ કરી, તિરછા લેાકમાં, અસંખ્ય દ્વીપસમુદ્રોની વચ્ચેા-વચ્ચે થઇ મધ્યજ શ્રૃદ્વીપના ભરતક્ષેત્રમાં જ્યાં ‘બ્રાહ્મણુકુસંગ્રામ' નામનું નગર હતું. ત્યાં આવી પહોંચ્યું. તે શ્રી કલ્પ સૂત્ર : ૦૧ कल्प मञ्जरी टीका हरिणैगमेषि कृत - गर्भसंहरणम् ||३७८||
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy