SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥३२६॥ मञ्जरी टीका सकलशिल्पकलाभासुरैः समस्तशिल्पविज्ञानशोभमानैः सुरैः देवैः स्वचातुरीचुञ्चत्वं-निजचतुरतापसिद्धिं पर्यवसाययितुं परिणतीकर्तु-सर्व स्वशिल्पनैपुण्यं न्यसितुं कल्पितेव-रचितेव प्रतिभाससे शोभते। तत्र-तस्यां नगर्या निकेतनेषु भवनेषु काश्चन केतुकुम्भकिरणाः सुवर्णनिर्मितानां ध्वजानां कुम्भानां च किरणाःप्रावृषेण्यकादम्बिनीविभ्रमंवर्षाकालिकमेघमालास्थविद्युत्सादृश्यं कलयन्ति-मामवन्ति, तमस्विन्यां-रात्रौ तरलतरतरुणकिरण:-तरलतराः =अतिशयप्रसरणशीलाः तरुणा: पौढाः किरणा यस्य स तथाभूतः-अतिशयनिर्मलकिरणयुक्तो रोहिणीरमणः रोहिणीपतिश्चन्द्रः, चन्द्रकान्तमणिगणशकलकल्पितवासप्रासादसंक्रान्तः चन्द्रकान्ताख्यमणिसमूहखण्डरचिताऽऽवासप्रासादप्रतिविम्बितः सन् कस्तूरीपूरपूरितनिरावरणराजतभाजनविभ्रमं-कस्तूरीसम्भृतावरणरहितरजतपात्रसाम्यं भजते= लभते। अथ नगर्याः प्राकारादिकं वर्णयति-काश्चनखण्डरचितः स्वर्णेष्टकानिर्मितः सुन्दराकारः सुन्दराकृतिकः तस्या नगर्याःप्राकारः, स्वकीयानल्पशिल्पकलाकौशलदिदर्शयिषया-निजमहाशिल्पकलानैपुण्यप्रदर्शनेच्छया देवशिल्पिनगरी के संबंध में उत्प्रेक्षा करते हैं-समस्त शिल्पविज्ञान से शोभायमान देवोंने अपने चातुर्य को परिणत करने के लिए-अंकित करने के लिए उस नगरी का निर्माण किया हो ऐसा प्रतीत होता था। उस नगरी के भवनों पर स्वर्ण की बनी हुई ध्वजाओं की और कलशों किरणें ऐसी चमकती थीं, मानो वर्षा काल के मेघों में बिजली चमक रही हो। रात्रि में अत्यन्त फैलने वाली प्रौढ़ किरणों से युक्त चन्द्रमा जब चन्द्रकान्त मणियों के समूह के खंडों से बने हुए प्रासादों पर प्रतिविम्बित होता था तो ऐसा जान पडता था कि मानो कस्तूरी-भरा और खुला रक्खा चांदी का पात्र हो। अब उस नगरी के कोट आदि का वर्णन करते हैं-सोने की ईटों का बना हुआ तथा सुन्दर आकार वाला उस नगरी का कोट ऐसा प्रतीत होता था जैसे अपनी शिल्प-कला की अत्यन्त निपुणता को प्रदर्शित વડે શોભાયમાન દેએ પિતાની ચતુરાઈને અંકિત કરવાને માટે તે નગરીનું નિર્માણ કર્યું હોય, એવું લાગતું હતું. એ નગરીના ભવન પર સોનાની બનાવેલી ધજાઓના અને કળશના કિરણે એવા ચળકતા હતા કે જાણે વર્ષાકાળના વાદળમાં વિજળી ચમકતી હોય ! રાત્રે ઘણુ જ વ્યાપ્ત પ્રૌઢ કિરણોથી યુકત ચન્દ્રમાં જ્યારે ચન્દ્રકાન્ત મણિઓના સમૂહના ખંડથી બનેલાં પ્રાસાદ પર પ્રતિબિંબિત થતું ત્યારે કસ્તુરીથી ભરેલ અને ખુલ્લું રાખેલ ચાંદીનું પાત્ર હોય એ તે લાગતે. હવે તે નગરીના કટ વગેરેનું વર્ણન કરે છે–સોનાની ઈટ વડે બનાવેલ તથા સુંદર આકારવાળે તે નગરીનો કેટ એવો લાગતું કે જાણે પિતાની શિલ્પકળાની અત્યંત નિપુણતાને બતાવવાની ઈચ્છાથી કઈ દેવ क्षत्रियकुण्डग्रामवर्णनम् ||३२६|| 2 શ્રી કલ્પ સૂત્ર: ૦૧
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy