SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥२८५|| मञ्जरी टोका एकाक्येव कर्मसहचरो जायते म्रियते च, नो तेन सह कोऽप्यागच्छति गच्छति च, निजकर्मोपनीतमेव सुखं वा दुःखं वा अनुभवति, नान्यः कोऽपि तं सुखयति दुःखयति वा १९ । यथार्थविवेकतस्तु शरीरात्मनोः परस्परं गृहगृहिणोरिवात्यन्तभेदो विद्यते, एवं धनधान्यपरिजनादिपदार्थानाम् आत्मनश्च भृशं भेदः, तथापि मोहमूञ्छिता मूढा जना मुधैव अनात्मभूतेषु शरीरादिषु मुह्यन्ति, नो पुनर्जानन्ति-शरीरम् अन्यत् आत्मा अन्य इति । अस्थिमेदोमांसशोणितस्नायुमूत्रपुरीषपूण नवद्वारस्रवन्मले अशुच्यागारे अस्मिन् शरीरे मतिमान् मनुष्यः कथं मुह्येत् ? अहो मोहविजृम्भितम् ! येनाक्रान्तो जनो नो विजानाति यत्-अवधौ पूर्णे भाटकभवनमिव पियतरमपि इदं शरीरम् अवश्यमेव त्यजनीयं भवति, यत्नशतेन लालितं पालितमपि इदं शरीरं विनश्वरमेव अस्ति । देवानां [१९] जीव अकेला ही अपने कृत कर्मों के साथ जन्मता और मरता है। उसके साथ न कोई आता है, न जाता है। अपने कर्मों से उदय में आये सुख या दुःख का अनुभव करता है। दूसरा कोई भी उसे सुख या दुःख नहीं पहुंचा सकता। [२०] वास्तविक-विवेक दृष्टि से देखा जाय तो शरीर और आत्मा में गृह और गृहस्वामी के समान अत्यन्त भिन्नता है। इसी प्रकार धन, धान्य, परिवार आदि भी से अत्यन्त भिन्न हैं। फिर भी मोह से मूच्छित हुए मूढ़ पाणी वृथा ही शरीर आदि में आसक्त होते हैं। यह काया अस्थि (हड्डी) मेद, मांस, रुधिर, स्नायु (नसें) मूत्र और मल से परिपूर्ण है। इसमें से नौ द्वारों से अशुचि पदार्थ झरते रहते हैं। ऐसे अशुचि के भंडार शरीर पर कौन मतिमान मोहित होगा ? किन्तु मोह की महिमा अपरम्पार है, जिसके वशीभूत होकर मनुष्य यह नहीं जान पाता कि अवधि पूरी होने पर भाड़े के मकान के ' (૧૯) જીવ એકલે આવ્યો છે અને એકલે જાય છે. સાથે પૂર્વે બાંધેલા કર્મસમૂહ લઈ જાય છે. શુભાશુભ કર્મો સિવાય, કાંઈપણુ સાથે જતું નથી. પિતાના કર્મો ઉદય આવ્યે સુખદુઃખને અનુભવ સ્વયં કરે છે. બીજા કેઈપણ સુખદુઃખના ભાગીદાર બનતાં નથી. (૨૦) તાત્વિકદષ્ટિથી જુઓ તે દીપક જેવું સાફ જણાશે કે શરીર અને આત્મા અને ભિન્ન પદાર્થો છે. ઘર અને ઘરના માલિક જે સબંધ તરી આવે છે. જયારે શરીર અને આત્મા ભિન્ન છે. તે ધન-ધાન્ય પરિવાર આદિ આત્માથી અત્યંત ભિન્ન છે! આવું દીવા જેવું જાણવા છતાં, મોહને લીધે પ્રાણી શરીર વિગેરેમાં આસકત બને છે, ને મિથ્યાત્વ ભાવનાને લીધે શરીરને જ “આત્મા’ માનવા લાગે છે. महावीरस्य नन्दनामकः पञ्चविंशतितमो भवः। ॥२८५॥ શ્રી કલ્પ સૂત્ર: ૦૧
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy