SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥२७७|| महातपशषणविशिष्टः स नन्दामादपरीपहस्तस्य सहने पासपहसहनधीरः-दाविंशतिनाव मञ्जरी टोका भक्तिमभूतिविशानति भावः। निरीहः-नि नन्दनामका ङ्गवित आचाराङ्गायेकादशाङ्गवेत्ता, द्वादशविधतपोयुक्तः अनशनादिद्वादशविधतपस्सम्पन्नः, सप्तदशविधसंयमसम्पन्न:पृथिव्यादिरक्षणरूपसप्तदशविधसंयमसहितः, द्वाविंशतिविधदुस्सहपरीषहसहनधीरः-द्वाविंशतिविधो यो दुस्सहा= दुःखेन सहनीयः परीषहः क्षुत्पिपासादिपरीषहस्तस्य सहने धीर=स्थिरः, निरीहः निस्पृह इति । पञ्चसमितिसमितादिविशेषणविशिष्टः स नन्दमुनिर्बहुविधं तपस्तप्तवानिति भावः । एवम् अमुना प्रकारेण तपस्तपन् अयं महातपस्वी मुनिवर:-मुनिश्रेष्ठः अद्भक्तिमभृतिविंशतिस्थानेषु प्रत्येकं स्थानं पुनः पुनः समाराध्य दुर्लभं दुष्पा तीर्थकरनामगोत्रकर्म समुपायत्-सम्यगुपार्जितवानिति ।मु०३३॥ एवं बहुविधतपस्समाराधनपूर्वकं विंशतिस्थानानि समाराध्य समुपार्जिततीर्थकरनामगोत्रोऽसौ मुनिर्यत्कृतवास्तदाहमूलम् - अह य अंते दंतिदिओ नितंतसंतसंतो नंदमुणी एवंविहं आराहणं आराहेइ कालविणयाइ-अट्टप्पगारे नाणायारे जे अईयारा जाया, ते मणवयकाएहि अहं निंदामि ।१। निस्संकियाइअट्टप्पगारे दसणायारे जे केइ अईयारा जाता ते सयले मणवयकाएहि वोसिरामि ।२। समिइगुत्तिरूवे विभूषित थे। पृथिवीकाय की रक्षा आदि सत्तरह प्रकार के संयम से सहित थे। क्षुधा, पिपासा आदि बाईस दुस्सह परीषहों को सहन करने में धीर थे। अभिप्राय यह है कि पंचसमितिसमित आदि उल्लिखित विशेषणों से युक्त नन्द मुनिने विविध प्रकार की तपस्या की। इस प्रकार तपश्चर्या करते हुए यह महातपस्वी मुनिवर अर्हद्भक्ति-प्रभृति बीस स्थानों में से प्रत्येक स्थान की बार-बार आराधना करके बड़ी कठिनाई से प्राप्त करने योग्य तीर्थकरनामगोत्र कर्म का उपार्जन किया । मू०३३।। इस प्रकार विविध प्रकार की तपस्यापूर्वक बीस स्थानों की समाराधना करके तीर्थकरनामगोत्र का उपार्जन करने वाले उन मुनि ने जो किया सो कहते हैं-'अह य' इत्यादि । સર્વગુણ સંપન્ન એવા વીશ સ્થાનકના અહર્નિશ આરાધક “નંદ અણુગારે સ્થાનકવાસીપણું આરાધીને તે ભવમાં તીર્થંકર-નામ-ગોત્ર ઉપાર્જન કર્યું ને ભવભ્રમણની શંખલા-સાંકળને તેડી–વછાડી નાખી, અક્ષયપદને ટૂંક સમયમાં પ્રાપ્ત કરવા સર્વ પ્રકારનો મસાલો તૈયાર કર્યો. (સૂ૦૩૩) આ પ્રકારે વિવિધ પ્રકારની તપશ્ચર્યાની સાથે વીશ થાનકેની આરાધના કરીને તીર્થકર નામ ગોત્રનું पान ४२वावा भुनियो यु –'अह य त्याहि. विशतितमो भवः। TARPRETARTHA ॥२७७|| શ્રી કલ્પ સૂત્ર: ૦૧
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy