SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ कल्प श्रीकल्प मञ्जरी टीका मुत्रे ||२७०॥ जियसत्तुस्स रणो भद्दाए देवीए कुच्छिसि पुत्तत्ताए उववन्नो। मुहे दिणे माउपिऊहिं तस्स नंदेत्ति नामं कयं। कमेण उम्मुक्कबालभावो जोव्वणगमणुप्पत्तो सो नंदकुमारो पिउणा रज्जे अभिसित्तो राया जायो । सो य णायणीईए पयं व पयं पालेमाणो चउवीसइलक्खवरिसाइं रज्जसुहं परिभोगिय जायसंवेगो पोट्टिलायरियसमीवे पन्यजं पडिवज्जिय अणगारो जाओ |मू०३२॥ छाया--एवं दयाभावेन भावितात्मा स कालमासे कालं कृत्वा पञ्चविंशतितमे भवे छत्रायां नगर्या जितशत्रो राज्ञो भद्राया देव्याः कुक्षौ पुत्रतया उपपन्नः। शुभे दिने मातापितृभ्यां तस्य नन्द इति नाम कृतम् । क्रमेण उन्मुक्तबालभावो यौवनकमनुप्राप्तः स नन्दकुमारः पित्रा राज्येऽभिषिक्तो राजा जातः। स च न्यायनीत्या प्रजामिव प्रजां पालयन् चतुर्विंशतिलक्षवर्षाणि राज्यसुखं परिभुज्य जातसंवेगः पोट्टिलाचार्यसमीपे प्रव्रज्यां प्रतिपद्य अनगारो जातः ॥०३२।। महावीरस्य सनन्दनामकः मूल का अर्थ-दयाभाव से भावित आत्मावाला नयसार का वह जीव, कालमास में काल करके पच्चीसवें भव में छत्रा नामक नगरी में जितशत्रु राजा की भद्रा रानी के उदर में पुत्ररूप से उत्पन्न हुआ। शुभ दिन शुभ मुहूर्त में माता-पिताने उसका नाम 'नन्द' रक्खा । नन्दकुमार धीरे-धीरे बाल्यकाल पूर्ण करके युवा हुआ। पिताने उसका राज्याषिभेक किया। वह राजा हो गया । न्याय-नीति के साथ, सन्तान के समान प्रजा का पालन करता हुआ, चौबीस लाख वर्षों तक राज्य का सुख भोग कर वह संवेगवान् हुआ। पोटिलाचार्य के समीप दीक्षा अंगीकार करके मुनि हो गया ॥ मू०३२ ।। al विंशतितमो भवः। મલને અર્થ-દયાભાવથી ભાવિત આત્માવાળે નયસારને તે જીવ વિમળ રાજા મરણ આવ્યે, કાળ કરી, પચીસમાં ભવમાં, છત્રા નામની નગરીમાં, જીતશત્રુ રાજાની રાણી ભદ્રાદેવીના ઉદરમાં, પુત્રરૂપે અવતર્યો. શુભદિન અને શુભ મુહૂર્ત જોઈ માતા-પિતાએ તેનું નામ “નંદ’ રાખ્યું. નંદકુમાર, બાલ્યાવસ્થામાં બીજના ચંદ્રમાની માફક વૃદ્ધિ પામવા લાગે. યુવાનીના ઉંબરે પહોંચતાં, માતા-પિતાએ તેને રાજ્યાભિષેક કર્યો. ન્યાય–નીતિ સાથે, પ્રજાનું યોગ્ય પાલન કરવા લાગ્યો. ચોવીસ લાખ વર્ષે સુધી રાજ્ય સુખ ભેગવી, વૈરાગ્યવાન બની, પિદિલાચાર્યની પાસે દીક્ષા ગ્રહણ કરી દીક્ષિત થયે. (સૂ૦૩૨) ॥२७॥ શ્રી કલ્પ સૂત્ર:૦૧
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy