SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥२६९॥ Vocation 鄭獎 वक्तव्येन किम् ? इमां धर्मशिरोमणि= धर्मश्रेष्ठां दयां पालयन् सुहृदयः =शुद्धहृदययुक्तो जीवपथिकः चातुरन्तसंसारकान्तारे -चातुरन्तः–चत्वारोऽन्ताः=अवयवा यस्य स चतुरन्तः, स एव चातुरन्तः - देवतिर्यङ्नारकमनुजरूपचतुरवयवयुक्तो यः संसारः, स एव कान्तारं = महारण्यं तस्मिंस्तथोक्ते वर्तमानं चतुरशीतिलक्षजीवयोनिदुष्पथं चतुरशीतिलक्षाः चतुरशीतलक्षसंख्या या जीवयोनयः = जीवानाम् उत्पत्तिस्थानानि तंदूपो यो दुष्पथो दुर्गममार्गस्तं व्यतिक्रम्य = परित्यज्य सकलप्राणिस्पृहणीयं=मोक्षसाधकत्वेन समस्तजीवैरभिलषणीयं मनुष्यभवसुस्थानं = मनुष्य भवरूपं शोभन स्थानं प्राप्नोति । दयावाञ्जीवो नियमत एव मनुष्यभवभाग्भवतीति भावः । तत्र = मनुष्यभवे दयागुणसमलङ्कृतं दयावन्तं तं जीवं मुक्तिमहिला मुक्तिरूपा रमणी आकर्षति = स्वाभिमुखीकरोति । तेन मुक्त्यभिमुखीभवनेन हेतुना स दयावान् जीवः शाश्वतसुखभागी = मोक्षसुखभागी भवतीति ॥ स्रु०३१ ॥ अथ पञ्चविंशतितमं भवं प्रतिपादयितुमाह मूलम् -- एवं दयाभावेण भावियप्पा सो कालमासे कालं किच्चा पंचवीसइमे भवे छत्ताए णयरीए जाय । धर्मों में उत्तम दया धर्म का पालन करता हुआ शुद्धहृदय जीव रूपी पथिक देव, मनुष्य, तिर्यंच, नारक रूप चार गति वाले संसार रूपी विकट -अटवी में विद्यमान चौरासी लाख जीवयोनि (जीवोंके उत्पत्तिस्थान) रूप दुर्गम मार्ग से बच कर मोक्ष का साधक होने से समस्त जीवों द्वारा अभिलषित मनुष्यभव रूपी शुभ स्थान को प्राप्त कर लेता है। अभिप्राय यह कि दयावान् जीव नियम से मनुष्यभव का भागी होता है । मनुष्यभव में दयागुण से विभूषित जीव को मुक्तिरूपी रमणी अपनी ओर आकर्षित कर लेती है । मुक्ति की ओर आकृष्ट हुआ जीव शाश्वत सुख -मोक्ष सुख का भागी बन जाता है ॥ ०३१ ॥ पच्चीसवें भाव का प्रतिपादन करने के लिए कहते हैं - ' एवं दयाभावेण ' इत्यादि । જીવ રૂપી પથિક, દેવ મનુષ્ય તિય ચ નારકરૂપ ચાર ગતિવાળા સાંસારરૂપી વિકટ અટવીમાંવિદ્યમાન ચારાસી લાખ જીવયેાનિ રૂપદુગ ́મ મા ંથી બચીને મેાક્ષના સાધક હોવાથી સમસ્ત જીવેા દ્વારા અભિલાષા કરવા ચેાગ્ય એવા મનુષ્ય ભવરૂપી શુભ સ્થાનને પ્રાપ્ત કરી લે છે. અભિપ્રાય એ છે કે દયાવાન જીવ નિયમથી મનુષ્યભવના ભાગી હોય છે. મનુષ્યભવમાં દયાગુણથી વિભૂષિત જીવને મુક્તિરૂપી રમણી પોતાની તરફ આકર્ષિત કરી લે છે. મુક્તિની તરફ આકૃષ્ટ થયેલ જીવ શાશ્વતસુખ-મેાક્ષસુખના ભાગી ખની જાય છે. (સૂ॰૩૧) हवे नयसारन पीसभा लव आहे छे– 'एवं दयाभावेणं' इत्यादि. શ્રી કલ્પ સૂત્ર : ૦૧ कल्पमञ्जरी टीका महावीरस्य विमल नामकः चतुर्विंशति तमो भवः । ||२६९ ॥
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy