SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ||२६३|| 興興興 मूलम् - तए णं से देवे आउभवद्विक्खएणं ताओ देवलीगाओ चविय चोवीसइमे भवे अस्सि चेव भरयखित्ते सालदेसे रहपुरणयरे पियमित्तस्स रण्णो विमलाए देवीए कुच्छिसि पुत्तत्ताए उबवण्णो । तस्स अम्मापिऊहिं विमलेत्ति नामं कयं । कमेण उम्मुकबालभावो जोव्वणगमणुप्पत्ती सो पिउणा रज्जे अभिसित्तो पुढवीं सासी । एगया सो विमलो राया कीडिउं वर्ण पत्तौ । तत्थ एगं मिगं पासबद्धं मियमाणं पासिय तं पासाओ विमोइय निव्भयं करीअ । तए णं से सव्वत्थ रज्जे अमारीघोसणं घोसीअ । तेण सो विमलो राया महइमहालयं विमलं सुकयं आवज्जीअ । भावेइ य-दया चेव सयलाणं सुकडाणं कम्माणं मूलंति सव्वसत्थे पडि - वाइयं, नो एत्थ कस्सवि विरोहो । अवि य दया परमं रयणं, दयाधम्मसरिसो अष्णो उत्तमो धम्मो न होइ । दया चिंतामणी विवचितियं फलं देइ, कप्पलएव वंछियहं पयच्छर, कामधेणू वित्र कामं पपूरेइ, किंबहुणा ? इमं धम्मसिरोमणिं दयं पालेमाणो सुहियओ जीवपहिओ चाउरंत संसारकंतारे चउरासीइलक्खजीवजोणि दुप्पहं aisaमिय सयलपाणिपीहणिज्जं मणुस्सभवसुद्वाणं पावेइ । तत्थ मुत्तिमहिला दयागुणसमलंकियं तं जीवं आकरिसेइ । तेण स सासयहभागी हवइ ।। सू०३१ ।। छाया - ततः खलु स देव आयुर्भवस्थितिक्षयेण तस्माद् देवलोकात् च्युत्वा चतुर्विंशतितमे भवे अस्मिन्नेव भरतक्षेत्रे शाल्वदेशे रथपुरनगरे प्रियमित्रस्य राज्ञो विमलाया देव्याः कुक्षौ पुत्रतया उपपन्नः । तस्य अम्बापितृभ्यां विमल इति नाम कृतम् । क्रमेण उन्मुक्तबालभावो यौवनकमनुप्राप्तः स पित्रा राज्येऽभिषिक्तः पृथिवीमशासयत् । एकदा स विमलो राजा क्रीडितुं वनं प्राप्तः । तत्रैकं मृगं पाशबद्धं म्रियमाणं दृष्ट्वा तं पाशाद् मूलका अर्थ -- तदनन्तर वह देव आयु, भव और स्थिति का क्षय होने से उस स्वर्ग से च चौवीसवें भाव में, इसी भरतक्षेत्र के, शाल्व देश में, रथपुर नामक नगर में प्रियमित्र नामक राजा की विमला नामक देवी के उदर में पुत्ररूपसे उत्पन्न हुआ। माता-पिताने उसका नाम त्रिमल रक्खा । क्रम से बाल-वय पार करके वह यौवन को प्राप्त हुआ। पिताने राज्याभिषेक किया। वह पृथ्वी का शासन મૂળના અ—દેવનું આયુષ્ય, ભવ અને સ્થિતિ પૂરા કરી ત્યાંથી ચ્યવીને ચાવીસમાં ભવમાં ભરતક્ષેત્રના શાલ્વદેશમાં રથપુર નામના નગર મધ્યે ‘પ્રિયમિત્ર’નામના રાજાની ‘વિમળા’ નામની રાણીના ઉદરમાં પુત્રરૂપે નયસારના જીવ આણ્યે. માતા-પિતાએ તેનું નામ ‘વિમલ’ રાખ્યુ. બાલ્યાવસ્થા પસાર કરી યુવાવસ્થાને પામતાં પિતાએ રાજ્યા શ્રી કલ્પ સૂત્ર : ૦૧ कल्प मञ्जरी टीका महावीरस्य विमल नामकः चतुर्विंशतितमो भवः । ॥२६३॥
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy