SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प कल्पमञ्जरी ||२५५॥ टीका मलम्-तए णं से पयं परिवालेमाणे चक्कवट्टिसिरिमणुभवमाणे एगया प्रयाए नयरीए उज्जाणे समागयस्स पोट्टिलायरियस्स धम्मदेसणं सोचा संजायसंवेगो पुत्तं रज्जे ठवेत्ता तयंतिए पञ्चइओ। तएणं से पियमित्तमुणी कोडियासाई उकिटं तवं तवित्ता चउरासीइलक्खपुवाउयं परिपालिय कालमासे कालं किच्चा सत्तमे सुकदेवलोके देवत्तेणं उववन्ने । तओ आउभवटिइक्खएण चुओ सो अणेगभवं किच्चा बावीसइमे भवे वच्छदेसे कोसंबीणयरीए पोट्टाभिहस्स रण्णो पउमावईए देवीए कुच्छिसि पुत्तत्ताए उववष्णो। गभगयंसि तंसि सुभिक्खाइणा सयलजणाण पोर्ट्स भरियं, तेण अम्मापिऊर्हि तस्स पोटिलत्ति नामं कयं । सो य उम्मुक्कबालभावो जोव्वणगमणुप्पत्तो बावत्तरिकलाकुसलो जाओ। एगया कयाई पासायगवक्खे उबविट्ठो सो नयरसोहं पासंतो रायपहे गच्छमाणं मुहोवरि सदोरयमुहबत्थियं धारेमाणं णाणणिहाणं तवकिरियखाणि मुणि दटूण संजायसंवेगो विगयविसयवेगो उजाणम्मि समवसरिय सुदंसणायरियसमीवे धम्म सोच्चा पन्चइओ ॥ मू०२९॥ __छाया-ततः खलु स प्रजां परिपालयन् चक्रवर्तिश्रियमनुभवन् एकदा मुकाया नगर्या उद्याने समागतस्य पोटिलाचार्यस्य धर्मदेशनां श्रुत्वा संजातसंवेगः पुत्रं राज्ये स्थापयित्वा तदन्तिके प्रवजितः। ततः खलु स प्रियमित्रमुनिः कोटिवर्षाणि उत्कृष्टं तपस्तप्त्वा चतुरशीतिलक्षपूर्वायुष्कं परिपाल्य कालमासे कालं कृत्वा मूलका अर्थ-राजा होकर पियमित्र अपनी प्रजा का परिपालन करता हुआ और चक्रवर्ती की लक्ष्मीका उपभोग करता हुआ, एक समय मूका नगरीके उद्यानमें पधारे हुए पोटिलाचार्य का धर्मोपदेश श्रवण कर, संवेगयुक्त होकर और अपने पुत्र को सिंहासन पर आरूढ़ करके, उनके समीप दीक्षित हो गया। उसके बाद मियमित्र मुनि एक करोड़ वर्षों तक उत्कृष्ट तपस्या करके चौरासी लाख पूर्वकी समग्र आयु भोगकर, यथा समय देहोत्सर्ग करके सातवें शुक्रदेवलोकमें देवरूपसे उत्पन्न हुआ। મૂલને અર્થ–સવ સત્તાધીશ ચક્રવતી બની, નયસારને જીવ પ્રિયમિત્ર, પિતાની પ્રજાનું પાલન રીતે કરતે વિચરે છે. સાથે સાથે ચક્રવત્તીના અનુપમ ભેગ પણ ભેગવતે વચરી રહ્યો છે. કેઈ એક સમયે મૃકા નગરીના ઉદ્યાનમાં “દિલાચાર્ય ’ને ધર્મોપદેશ શ્રવણ કરી રાજાને વૈરાગ્ય પ્રાપ્ત થયો. દઢવિચારતા હોવાને કારણે પિતાના પુત્રને રાજગાદી પર બેસાડી, તે આચાર્યની સમીપે દીક્ષા ધારણ કરી સાધુ બન્યો. આ પ્રિય મિત્ર મુનિ, એક કરેડ વર્ષો સુધી દીક્ષા પર્યાય પાળી, ઉત્કૃષ્ટ તપની આરાધના કરી, ચેરાસી [૮૪] લાખ પૂર્વનું આયુષ્ય પૂરું કરી, કાળ આવ્યે કાળ કરી, સાતમાં શુક્ર દેવલોકમાં દેવરુપે અવતર્યો. महावीरस्य MB नामक द्वाविंशतितमो भवः। ARRESTHA ||२५५|| શ્રી કલ્પ સૂત્ર: ૦૧
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy