SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ कल्प श्रीकल्प सूत्रे ॥२४९|| नई मिलापिभिरिन्द्रियविषया दूरत एव परिहरणीया इति । ततः खलु स त्रिपृष्ठो वासुदेवः अनेकानि युद्धानि कृत्वा बहूनि पापकर्माणि समय॑ चतुरशीतिवर्षशतसहस्राणि सर्वायुष्कं सम्पूर्णमायुः पालयित्वा कालमासे कालं कृत्वा अष्टादशे भवे सप्तम्यां पृथिव्याम् अप्रतिष्ठाने नरके अप्रतिष्ठाननामके नरकावासे त्रयस्त्रिंशत्सागरोपमस्थितिको नैरयिको भूत्वा समुत्पन्न इति । नयसारजीवस्याष्टादशो भवो नारको बोध्य इति ॥सू०२५॥ ततः स कोऽभूत् ? इत्याहमूलम्-तएणं से ताओ नरयाओ उबट्टिय एगूणवीसइमे भवे एगम्मि महावणे सीहत्तेण उववष्णो॥सू०२६।। छाया-ततः खलु स तस्माद् नरकात उद्धृत्य एकोनविंशतितमे भवे एकस्मिन् महावने सिंहस्वेन मञ्जरी टीका महावीरस्य अप्रतिष्ठान उबलते शीशे के रस से व्याकुल हुआ और मर गया। इसलिए जो अपना कल्याण चाहते हैं, उन्हें इन्द्रियों के विषय दूर से ही त्याग देना चाहिए। त्रिपृष्ठ वासुदेव उसके पश्चात् भी अनेक युद्ध करके, बहुत पाप-कमौका उपार्जन करके, चौरासी लाख वर्षकी सम्पूर्ण आयु भोग कर, काल-मास में काल करके, अठारहवें भव में, सातवें नरक में, अप्रतिष्ठान नामक नरकावास में, तेतीस सागरोपम की स्थितिवाला नारक हुआ ॥ मू०२५ ॥ इसके पश्चात् वह किस पर्याय में गया, सो कहते हैं-'तए णं' इत्यादि । मूलका अर्थ-तत्पश्चात् उस नरक से निकलकर नयसारका जीव उन्नीसवें भवमें, एक विकट सिंहजन्म रूपौ अष्टादमौकोनMaविंशतितमौ भवौ। કષાયમાંથી હટી જવા યત્નશીલ રહેવું જોઈએ. જગતના કેઈપણ સુખના પ્રત્યાઘાતરૂપે દુઃખ જ છે. એવો અનુભવ જ્ઞાને સમજાય છે. આવી સમજણ અજ્ઞાનીને તે હતી જ નથી પણ વિચારવંત માણસે પિતાના જીવનકાળ દરમ્યાન જરૂર અનુભવ્યું હશે. સામાન્ય દુઃખ ભેગવવું આકરું થઈ પડે છે, તે સાતમી નરકનું દુઃખ કેવું હશે ? તેને વિચાર માત્ર જ આપણને અકળાવી મૂકે છે. જે માનવ દુઃખના સાચા સ્વરૂપને ઓળખી ગયો હશે. તે જ તેના મૂળભૂત કારણોની તપાસ કરી પાપમાં જતાં જરૂર અટકશે. (સૂ૦૨૫) त्यार पछी ते ४६ पयायमा गयो ते ४ छ- 'तए ण 'त्याहि. મૂલ અને ટીકાને અર્થ-સાતમી નરકનું આયુષ્ય ખતમ કરી નયસારનો જીવ એગણીસમે ભલે કોઈ એક ॥२४९॥ શ્રી કલ્પ સૂત્ર: ૦૧
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy