SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥२३७॥ Man सन् षष्टिं भक्तानि अनशनेन छित्वा कालमासे कालं कृत्वा षोडशे भवे महाशुक्रे कल्पे उत्कृष्टस्थितिकः= सप्तदशसागरोपमस्थितिको देवो जात इति ॥ म्०२३ ॥ अथ सप्तदशं भवमाह - - मूलम् - तरणं से आभत्रक्खिणं महामुकाओ चहत्ता सत्तरसमे भवे भरयखित्ते पोयणपुरणयरे पयावइनामस्स रन्नो मियावईए देवीए कुच्छिसि सत्तमुमिणम्रइओ वासुदेवो पुत्तताए उनी । तस्स भाया अयलाभिहो बलदेवो आसी । जायमायस्स इमस्स वासुदेवस्स तिण्णि पिट्टकरंडगाणि भवित्ति तस्स अम्मापिऊहिं तिविद्वत्ति नामं कयं । सो य अम्मापिकणं अइसयवल्लहो आसी । कमेण सो तिविट्ट उम्मुकबालभावो जोन्त्रणगमणुप्पत्तो । तए णं अस्स पुव्वभववेरिओ विसाहनंदिजीवो अणेगेसु भवेसु भमं भमं संखपुरसमीडिय तुंगगिरिम्मि संखपुरोवद्दवकारगो सीहो जाओ। एगया तिविट्टुणा स सीहो बाहुजुद्धेण मारिओ । तयणंतरं च णं तस्स तिविट्टुस्स पडिवासुदेवेण संखपुराधीसरेण अस्रुग्गीवेण सह जुद्धं संजायं । तत्थ तेण अस्सग्गीवस्स सीसं तष्णिक्खितेणेत्र चक्रेण छेइयं । देवेहिं च घुडं- 'एमो तिविट्ट पढमो वासुदेवो समुप्पण्णोति । तओ सव्वे रायाणो नमिया । उदयं अड्डभरहं । कोडिया सिला बाहाहिं धारिया | | ०२४ || छाया— ततः खलु स आयुर्भवस्थितिक्षयेण महाशुक्रात् च्युत्वा सप्तदशे भवे भरतक्षेत्र पोतनपुर तत्पश्चात् विश्वभूति मुनि इस स्थान की आलोचना-प्रतिक्रमण किये बिना ही, साठ भक्त अनशन से छेदकर, अर्थात् एक महीनेका अनशन करके, काल का अवसर आने पर काल को प्राप्त हुए और सोलहवें भाव में महाशुक्र नामक देवलोक में सत्तरह सागरोपम की उत्कृष्ट स्थिति वाले देवके रूप में उत्पन्न हुए || सू०२३ ॥ सतरहवाँ भव कहते हैं—' तए णं' इत्यादि । मूल का अर्थ - तदनन्तर आयु, भत्र और स्थिति का क्षय होने से वह नयसार का जीव महाशुक ત્યારબાદ વિશ્વભૂતિ મુનિએ સ્થાનની આલેચના, પ્રતિક્રમણ કર્યાં વિના જ સાઠે ભક્ત અનશનથી છેદીને એટલે કે એક મહિનાના અનશન કરીને મૃત્યુ સમય આવતાં કાળ પામ્યાં અને સેાળમાં ભવમાં મહાશુક્ર નામના દેવલાકમાં સત્તર સાગરોપમની ઉત્કૃષ્ટ સ્થિતિવાળાં દેવરૂપે ઉત્પન્ન થયાં. (૦૨૩) वे सत्तरभो अब वामां आवे छे.' तए णं धत्याहि ' મૂલના અથ—દેવલાકના આયુ, ભવ અને સ્થિતિ પૂરી કરી સત્તરમા ભવે, ભરતખંડમાં પે।તનપુર નગર મધ્યે શ્રી કલ્પ સૂત્ર ઃ ૦૧ म कल्प मञ्जरी टीका महावीरस्य विश्वभूति नामक महाशुक कल्पदेव नामकौ पञ्चदशषोडशौ भत्रौ । ॥२३७॥
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy