SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ कल्पमञ्जरी टीका मूलम् - तो तवप्पभावलद्धाणेगविहलद्धिसंपणो सो विस्सभूई अणगारो एगया आयरियं आपुच्छिय एगल्लविहारेण विहरमाणो महुरं नयरिं गओ। तया तत्थ रायकन्नापाणिग्गहणटुं विसाहनंदी रायकुमारो वि आगओ। तस्स रायमग्गे आवासो आसी । सो य विस्सभूई अणगारो मासक्खमणपारणगे तत्थ भिक्रवटुं अडमाणे तेण श्रीकल्प मग्गेण गच्छइ । तं गच्छमाणं दहण विसाहनदिपुरिसा नियसामि परिचाइंसु-सामी ! एसो विस्सभूई अणगारोत्ति । ॥२३१॥ तए णं विसाहणंदी तं सत्तुमिव विलोएइ । एत्यंतरे तत्व सो अणगारो सूइयाए एगाए गावीए पेल्लियो भूयले पडिओ, ताहे तेहिं उक्टिकलकलो कओ । पच्चुत्थिय गच्छंतो सो विसाहनंदिणा भणिओ-रे भिक्खु ! कविदुपाडणं तं बलं तुज्झ कहिं गयं ? ताहे तेण पलोइयं, दिट्ठो य सो विसाहनंदी। तए णं सो अणगारो अमरिसेण हत्थेहि त गावि अग्गसिंगेहि गहाय उड्डं वहइ । दुब्बलस्स वि सीहस्स बलं कि सिगालेहि लंधिज्जइ ? अंधयारो कि पगासं अइक्कमइ ? खजोओ किं चंदमसा सह फद्धइ ? तं दटुं सो विसाहनंदी लजिओ जाओ। तए णं से विस्सभूई अणगारे 'इमो दुरप्पा मइ अजवि वेरं वहइ' त्ति कटु तत्थ नियाणं करेइ-'जइ इमस्स मम तबनियमबंभचेरवासस्स कोवि फलवित्तिविसेसो हवइ, तोऽहं आगमेस्साए अस्स वहाए होमि' ति। तए णं सो अणालोइयअप्पडिकंतो सहि भत्ताई अणसणाए छेदित्ता कालमासे कालं किच्चा सोलसमे भवे महासुक्के उकिटटिइओ देवो जाओ ।। म०२३॥ छाया-ततस्तपःप्रभावलब्धानेकविधलब्धिसम्पन्नः स विश्वभूतिरनगार एकदा आचार्यमापृच्छय एकाकिविहारेण विहरन् मथुरा नगरी गतः । तदा तत्र राजकन्यापाणिग्रहणार्थ विशाखनन्दी राजकुमारोऽपि आगतः। तस्य राजमार्गे आवास आसीत् । स च विश्वभूतिरनगारो मासक्षपणपारणके तत्र भिक्षार्थम् अटन् मल का अर्थ-तदनन्तर तप के प्रभाव से प्राप्त होनेवाली अनेक प्रकार की लब्धियों से सम्पन्न विश्वभूति अनगार एकबार आचार्य की आज्ञा लेकर एकाकी विहार से विचरते हुए मथुरा नगरी में पहुँचे। संयोगवश उसी समय राजकन्या का पाणिग्रहण करने के लिये राजकुमार विशाखनन्दी भी वहां आया हुआ था। राजमार्ग पर उसका डेरा था। विश्वभूति. अनगार मासखमण के पारणा के दिन भिक्षा के लिए भ्रमण 1 મૂલને અર્થ–“તપ” ના પ્રભાવે તેલબ્ધિ આદિ અનેક પ્રકારની લબ્ધિઓ પ્રાપ્ત થઈ. આવા લબ્ધિસંપન્ન કર વિશ્વભૂતિ અણગાર એકવાર આચાર્યની આજ્ઞા લઈ એકાકી વિચરતાં મથુરાનગરીમાં પહોંચી ગયાં. તે સમયે રાજઉના કુમાર વિશાખનંદી કેઈએક રાજકન્યાનું પાણિગ્રહણ માટે ત્યાં આવ્યો હતે. રાજમાર્ગ ઉપર તંબુના ડેરા ઉભા महावीरस्य विश्वभूतिनामकः पञ्चदशो भवः। ||२३१| શ્રી કલ્પ સૂત્ર: ૦૧
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy