SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥२१६॥ 餐寳寳寳真 अन्यः अत्येति, तत्कथं युवराजपुत्रं ततोऽभिनिष्क्रामयामीति । श्रमात्यो भणति -अस्ति उपायः तस्मै कूटलेखः प्रेष्यताम् - यत् अमुकः प्रत्यन्तराजः उत्कृष्टः, तस्य निग्रहार्थं महाराजो गच्छति । राज्ञा एवं कृतम् । तं पठित्वा विश्वभूतिरकथयत् - मयि जीवति महाराजः किमर्थ निर्गच्छति ? इति कृत्वा स युद्धार्थं गतः || २१|| टीका – 'तओ चइत्ता' इत्यादि - ततः = ब्रह्मदेवलोकात् च्युत्वा स नयसारजीवो बहुषु भवेषु भ्राम भ्रामं पञ्चदशे भवे पञ्चदशत्वेन विवक्षिते भवे राजगृहे नगरे विश्वनन्दिनो राज्ञो लघुभ्रातुर्विशाखभूतियुत्रराजस्य धारिण्या देव्याः कुक्षौ पुत्रतया उपपन्नः । ततश्च साधिकेषु नवसु मासेषु व्यतिक्रान्तेषु स गर्भाद् विनिष्क्रान्तः । मातापितृभ्यां तस्य विश्वभूतिरिति नाम कृतम् । स च विश्वभूतिः स्वकीयानुपम स्वभावेन मातापित्रोरानन्दवर्द्धक आसीत् । ततः खलु स विश्वभूतिः कालक्रमेण उन्मुक्तबालभावः = बालवयोऽतिक्रान्तोऽत उद्यानमें दूसरा अभिगमन नहीं करता, अर्थात् कोई एक जब निवास कर रहा हो तो दूसरा उसमें निवास नहीं करता, तो युवराजके पुत्रको उद्यानसे किस प्रकार निकालूं? अमात्यने कहा - ' उपाय है। उसे झूठा पत्र भेज दीजिए कि अमुक सीमावर्ती राजा प्रबल हो गया है। महाराज उसका निग्रह करने के लिए जा रहे है ।' राजाने ऐसा किया। उसे सुनकर विश्वभूतिने कहा- 'मेरे जीवित रहते महाराज क्यों जाते हैं?' ऐसा कहकर वह युद्धके लिए चला गया ।। मृ०२१ ।। टीकाका अर्थ -- 'तओ चइत्ता' इत्यादि । ब्रह्म देवलोक से चव कर नयसारका जीव बहुतसे भवोंमें भ्रमण करता करता, गिनने योग्य पन्द्रहवें भवमें राजगृह नामक नगर में विश्वनन्दी राजाके छोटे भाई विशाखभूति युवराजकी धारिणी देवीके उदरमें पुत्ररूप से उत्पन्न हुआ । नौ माससे कुछ अधिक समय व्यतीत होने पर उसका जन्म हुआ। माता- पिताने उसका नाम विश्वभूति रक्खा। विश्वभूति अपने अनुपम स्वभावके कारण माता-पिताके आनन्दकी वृद्धि करने लगा। धीरे-धीरे विश्वभूतिने बाल्यावस्था पार की और युवावस्थामें प्रवेश किया । एकवार वह अपनी रमणियोंके साथ पुष्पकरण्डक - नामक उद्यानमें स्वैर - विहार कर रहा था । વિશ્વનંદી રાજાને વિશાખનંદી નામના પુત્ર થયા. આ પુત્રના જન્મ, વિશાખતિને યુવરાજ બન્યા પછી થયા. કોઈ એક દિવસે યુવરાજના પુત્ર વિશ્વભૂતિને બાગમાં સ્વેચ્છાએ ક્રીડા કરતા વિશાખનદીની માતાએ જોયે. જોતાંજ હૈયામાં ઈર્ષ્યાના અગ્નિ પ્રજવલિત થયેા. કોપાયમાન થઇ કોપગૃહમાં ગઈ. રાજાએ તેને પ્રસન્ન કરવા ઘણા શ્રી કલ્પ સૂત્ર : ૦૧ कल्प मञ्जरी टीका महावीरस्य विश्वभूति नामकः पञ्चदशो भवः । ॥२१६॥
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy