SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प कल्पमञ्जरी टीका ॥२१२॥ त्रिदण्डी भूत्वा चतुश्चत्वारिंशल्लक्षपूर्वायुष्कं पालयित्वा कालगतः सन् द्वादशे भवे माहेन्द्राभिधे चतुर्थे कल्पे ME मध्यमस्थितिको देवो जातः ॥सू०१९॥ टीका--'तओ चुत्रो' इत्यादि । ततः सनत्कुमारदेवलोकात् आयुर्भवस्थितिक्षयेण च्युतः स नयसारजीवः श्वेताम्बिकायां नगर्या भारद्वाजनामको विप्रो विद्यासम्पन्नो द्विजो जातः। तत्रापि भारद्वाजभवेऽपि त्रिदण्डी तापसो भूत्वा चतुश्चत्वारिंशल्लक्षपूर्वायुष्कं पालयित्वा कालगतः सन् द्वादशे भवे माहेन्द्राभिधाने माहेन्द्रनामके चतुर्थे कल्पे मध्यमस्थितिक: साधिकसप्तसागरेभ्यो न्यूना साधिकसागरद्वयादधिका या स्थितिः सा मध्यमा स्थितिः, तद्वान् देवो जातः॥ सू०१९॥ इत्थं नयसारजीवस्य एकादशं द्वादशं च भवमुपदर्य सम्पति विवक्षितं त्रयोदशं भवमाह मूलम्-तओ चुओ अणेगासु जोणीसु भमं भमं तेरसमे भवे रायगिहणयरे थावरो णामं विप्पो ब्राह्मण हुआ। उस जन्ममें भी त्रिदण्डी होकर चवालीस लाख पूर्वकी आयुको भोगकर मृत्युको प्राप्त हुआ। बारहवें भवमें माहेन्द्र-नामक चौथे कल्पमें मध्यमस्थितिवाला देव हुआ ॥ मू०१९॥ टीकाका अर्थ--'तओ चुओ' इत्यादि । सनत्कुमार देवलोकसे आयु, भव और स्थितिके क्षय होनेके कारण च्युत होकर नयसारका जीव श्वेताम्बिका नगरीमें भारद्वाज-नामक विप्र अर्थात विद्यासे सम्पन्न ब्राह्मण हुआ। भारद्वाजके भवमें भी वह त्रिदंडी तापस होकर चवालीस लाख पूर्वकी आयु भोगकर यथासमय मरकर बारहवें भवमें माहेन्द्र-नामक चौथे कल्पमें कुछ अधिक सात सागरोपमसे कम और कुछ अधिक दो सागरसे ज्यादा स्थितिवाला देव हुआ ॥ मू०१९॥ इस प्रकार नयसारके जीवका ग्यारहवा और बारहवाँ भव दिखलाकर अब विवक्षित तेरहवा भव दिखलाते हैं--'तओ चुओ' इत्यादि । નયસારને જીવ અગીયારમાં ભવે તાંબિકાનગરીમાં વિદ્યાસંપન્ન ભારદ્વાજ નામના બ્રાહ્મણ તરીકે આવ્યા. એનું આયુ અહિં શુમાલીશ ૪૪ લાખ પૂર્વનું હતું. આ બધો આયુ એણે ત્રિદંડી તાપસ અવસ્થામાં રહીને જ પૂરું કર્યું. ત્યાંથી યથાસમયે મરીને બારમેં ભવે માહેન્દ્ર-નામના ચોથા ક૯૫માં મધ્યમસ્થિતિકાં ઈક અધિક સાત સાગરેપમથી ઓછું કાંઈક અધિક બે સાગરેપમથી વધારે સ્થિતિ–વાળા દેવ થયો. (સૂ૦૧) तभी मने यौहम सब ४डेवामा मावे छे–'तओ चुओ'त्याहि. महावीरस्य भारद्वाजनामकः एकादशो PER भवः। ॥२१२॥ શ્રી કલ્પ સૂત્ર: ૦૧
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy