SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥२०३॥ मिथ्याधर्मोपदेशस्य= स्वकल्पितत्रिदण्डिमतानुसारिधर्मोपदेशस्य च अनालोचितः = आलोचनाम् अकृतः, अप्रतिक्रान्तःअकृतप्रतिक्रमणश्च स मरीचिः बहुलं = प्रचुरं संसारं = चतुर्गतिक भ्रमणरूपम् उपायं चतुरशीतिलक्षपूर्वायुष्कं = चतुरशीतिलक्षपूर्वपरिमितम् आयुः परिपाल्य च कालमासे कालं कृत्वा चतुर्थे भवेन्नयसाराच्चतुर्थे भवे पञ्चमदेवलोके ब्रह्मलोके दशसागरोपमस्थितिक देवतया-दश सागरोपमाणि स्थितिर्यस्यासौ दशसागरोपमस्थितिकः, स चासौ देवश्च तस्य भावस्तत्ता तया-दशसागरोपमायुस्थितियुक्तो देवो भूत्वा उपपन्न इति ||०१३ || सम्पति पञ्चमं भवमाह - मूलम् - तर गं सो देवो आउभवद्विक्खएणं चयं चत्ता पंचमे भवे धरणिमणिभूणायमाणे कोल्लागसंनिवेसे कस्सर बंभणस्स असीइलक्खपुत्राउओ पुत्तो जाओ । तस्स य अम्मापिऊहिं कोसिउत्ति नाम कयं । सो य उम्मुकबालभावो जोव्वणगमणुप्पत्ती अईव बुद्धिमंतां परमचउरो बुद्धिबलेणं धुत्तविजाए बहुयं धणं समुवज्जीअ । तए णं धुत्तविज्जाए अणालीइओ अप्पडिक्कतो य सो कालमासे काले किच्चा अगा पसुपक्खिकी डपयंगाइजोणीसु भ्रमं भमं अश्चतदुक्खभायणं भवीअ । एए अगे भवा खुड्डगत्तणेण भगवओ सत्तावीस भवे न गणिया । एवमरगे वि ।। सू० १४ ।। छाया - ततः खलु स देव आयुर्भवस्थितिक्षयेण चयं त्यक्त्वा पञ्चमे भवे धरणिमणिभूषणायमाणे कोल्लसन्निवेशे कस्य चिद् ब्राह्मणस्य अशीतिलक्षपूर्वायुष्कः पुत्रो जातः । तस्य च अम्बापितृभ्यां कौशिक है और मेरे मार्ग में भी धर्म है' इस प्रकार उत्सूत्र प्ररूपणा करने से तथा धर्म के मिथ्या उपदेश की आलोचना और प्रतिक्रमण न करने से दीर्घ संसार उपार्जन किया । वह चौरासी लाख पूर्व की आयु भोग कर और कालमास-मृत्यु के अवसर पर काल करके नयसार के भव से चौथे भव में, पाँचवें aaraaree स्वर्ग में दस सागरोपम की स्थितिवाला देव हुआ । सू० १३ ॥ अब पाचवा भव कहते हैं— 'तए णं से' इत्यादि । मूल का अर्थ — तदनन्तर वह देव, आयु भव और स्थिति का क्षय होने से देव - शरीर का મેક્ષમાગ માં મધ આવતા નથી, આ સમજાવટના પરિણામે કપિલ તેમને આજ્ઞાંકિત ચેલેા અની શુશ્રષા લાગ્યા. ને ત્યાર બાદ મરીચિ કાળકરી પાંચમા બ્રહ્મદેવલેકમાં ઉત્પન્ન થયા. (સૂ૦૧૩) કરવા હવે પાંચમા ભવ કહેવામાં આવે છે— भूसार्थ - ' तप ण से' इत्याहि त्यार माह हेबनो लव- आयुष्य स्थिति पू थया माह यांथमां लवमां શ્રી કલ્પ સૂત્ર ઃ ૦૧ कल्प मञ्जरी टीका महावीरस्य मरीचि - ब्रह्मलोक देवनामकौ तृतीय चतुर्थी भदौ । ॥२०३॥
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy