SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥१८७॥ मञ्जरी शुत्वा टीका चक्रवर्तिकृतपश्नानन्तरं भगवांस्तं भरतचक्रवर्त्तिनम् एवंवक्ष्यमाणपकारेण अवादीत् उक्तवान् -हे भरत! अत्र मम समवसरणे सम्पति एतादृशः त्वदीयप्रश्नानुरूपः कोऽपि जीवो नास्ति। परन्तु समवसरणाद् बहिर्यः त्रिदण्डिवेषधारी तव पुत्रो मरीचिस्तिष्ठति, असौ कालक्रमेण-कालपरम्परया अत्र भरते दक्षिणभरते पोतनपुरे कल्पनगरे त्रिपृष्ठनामा प्रथमो वासुदेवो भविष्यति, अपरविदेहे-पश्चिममहाविदेहक्षेत्रे च मूकायां नगा प्रियमित्रनामा चक्रवर्ती भविष्यति, पुनरत्र भरतक्षेत्रे महावीरनामा चरमस्तीर्थकरो भविष्यति । भगवत एवं वचनं श्रुत्वा भरतचक्रवर्ती समवसरणाद् बहिःस्थितं मरीचिमुपागम्य बहिः स्थितस्य मरीचेः समीपमागत्य एवमवादीत-भो त्रिदण्डिन् ! मरीचे! तव ईदृशं वेष-त्रिदण्डिनां वेषं वन्दितुं मे मम न कल्पते। पुनः तथापि त्वं यत् अनागतकाले भविष्यत्काले अस्यामवसर्पिण्याम् अस्मिन् दक्षिणे भारते वर्षे पोतनपुरे त्रिपृष्ठनामा प्रथमो वासुदेवः, ततोऽपरविदेहे मूकायां नगया प्रियव्रतनामा चक्रवर्ती, ततोऽत्र दक्षिणे भरते महावीरनामाऽन्तिमभरत चक्रवर्ती के प्रश्न करने के पश्चात् भगवान, भरत चक्रवर्ती से इस प्रकार आगे कहे अनुसार महावीरस्य बोले-'हे भरत ! मेरे समवसरण में इस समय तुम्हारे प्रश्न के अनुरूप कोई जीव नहीं है। किन्तु समवसरण म मरीचिसे बाहर त्रिदंडी के वेष को धारण करनेवाला तुम्हारा पुत्र जो मरीचि है, वह कालक्रम से इस दक्षिण नामकः भरतक्षेत्र में पोतनपुर नगर में त्रिपृष्ठ नामक प्रथम वासुदेव होगा, पश्चिम महाविदेह की मूका नगरी में तृतीयो भवः। प्रियमित्र नामका चक्रवर्ती होगा और फिर इसी भरतक्षेत्र में महावीर नामक अन्तिम तीर्थकर होगा। भगवान् के ऐसे वचन सुनकर समवसरण से बाहर स्थित मरीचि के निकट जाकर भरत चक्रवर्ती ने कहा-'हे त्रिदण्ड के धारक मरीचि ! तुम्हारे त्रिदण्डी के वेष को वन्दना करना मेरे लिए उचित नहीं है, तथापि तुम भविष्यत् काल में, इसी अवसर्पिणी में, इसी दक्षिण भरत के पोतनपुर नगर में त्रिपृष्ठ જગતના પડ પર આવશે કે કેમ ? શ્રી ભગવાને કહ્યું કે-હે ભરત! આ સમવસરણમાં તે નહિ પણ સમવસરણની બહાર ત્રિદંડીને વેષ ધારણ કરનાર તારે પુત્ર મરીચિ છે. તે વાસુદેવ, ચક્રવતી અને તીર્થંકર. આ ત્રણે પદવીને ધારક બની આ ચાવીસીમાં ચરમ તીર્થંકર તરીકે પૂજાશે. ॥१८७॥ ભગવાનના આવા વચને સાંભળી ભરતચક્રવતીએ સમવસરણની બહાર જઈ “ત્રિદંડી' ને ભાવી તીર્થકર . તરીકે નમસ્કાર કરી સર્વ હકીક્તની તેને જાણ કરી. જાણ થતાં જ ત્રિદંડીને આત્મા “મદ' થી ઘેરાઈ ગયો ને જગતની શ્રેષ્ઠ પદવીઓ ભાવીકાલમાં મેળવશે તે સાંભળી જાતિ અને કુલમદના અંકુરે તેનામાં ફૂટવા લાગ્યાં, શ્રી કલ્પ સૂત્ર: ૦૧
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy