SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प कल्प मञ्जरी ॥१६४॥ टीका तरङ्गचञ्चलं विषयवासनारूपमृगतृष्णाजलं सद्यः संक्षीयते । इत्येवंविधैर्वचनैः स्तुति कृत्वा स्वस्थानं गतः । ततो भोजनवेलायां भोजनसमये गोचर्यर्थ विनिर्गतं तं मुनिवरं स नयसारो विज्ञपयतिमार्थयति-भोः परोपकारधुरन्धराः! मुनिवराः! मम वचनं धार्थनारूपं वचः अवधार्य मनसिकृत्य, स्वचरणकमलरजःपाता-निजचरणकमलधूलिपातनात् ममाङ्गणं पवित्रं कुरुत ॥मू०७॥ मूलम्-तएणं भत्तिभावसमाकिट्ठो मुनिवरिट्ठो उक्टिभावसारस्स नयसारस्स आवासमणुपविट्ठो । तए णं पसन्नहिययो सविनयो नयसारो एवं वयासी-भदंत ! जहा सुतरू पुष्पं विणेव फलिज्जा, मरुम्मि अणब्भा जलवुट्टी दीणसयणे सुचण्णवुट्टी य भवेज्जा, तहा अज्ज मज्झंगणे भगवओ चरणकमलरयपाओ जाओ । भगवओ देसणेण अहं पीऊसपाणेण विव पीणिोऽम्हि । एवं वियत्तमत्तिधारो नयसारो मुनिवरं थुइय फासुएसणिज्जेहि विउलेहि असणपाणखाइमसाइमेहि चउबिहेहि आहारेहि पडिलाभेइ । तए णं सो नयसारो वणाओ णयरं गंतुमणं तं मुणिमणुगमिय मग्गं दसिय वंदी। तए णं सो मुणिदंसणामियपिवासो पत्तसम्मत्तसारो नयसारो एवं वयासी-हे मुणिणाहा! गंतव्वं जइ णाम णिच्छयमहो ! गंतासि केयं तरा, दुत्ताणेव पयाणि चिट्ठउ भवं पासामि जावं मुहं । नयसार इस प्रकार के शब्दों से मुनि की स्तुति करके अपने स्थान पर चला गया। फिर नयसार भोजन के समय गोचरी के लिये निकले हुए उन मुनिराज से प्रार्थना करने लगा-हे परोपकारधुरन्धर मुनिवर ! मेरे प्रार्थना-वचनों पर ध्यान देकर अपने चरण-कमलों की रज गिरा कर मेरे आंगन को पावन बनाइए-आहार ग्रहण करने के लिए मेरे स्थान पर पधारिये ॥मू०७॥ हमा महावीरस्य का नयसार नामिका प्रथमो ॥१६४॥ નયસાર એ પ્રકારના શબ્દોથી મુનિની સ્તુતિ કરીને પિતાને સ્થાને ચાલ્યો ગયો. પછી નયસારે ભેજનને વખતે ગોચરી કરવા નિકળેલા તે મુનિને વિનંતી કરી કે હે પરેપકારધુરન્ધર મુનિવર! મારાં પ્રાર્થનાવચને પર ધ્યાન દઈને આપના ચરણ કમળાની રજ પાડીને મારાં આંગણુને પાવન કરે. આહાર વિહારવા માટે મારે ત્યાં પધારો સૂ૦૭ના શ્રી કલ્પ સૂત્ર: ૦૧
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy