SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ कल्प श्रीकल्पस्त्रे मञ्जरी ॥१५॥ टोका विविच्य अचिनोत् यथा हंसो दुग्धमिश्रिता जलात् दुग्धं पृथवकृत्य पिबति, जलं च परित्यजति, तथैव दोषाद् गुणं पृथक्कृत्य गृहीतवानिति । सच-नयसारश्च एकदा-कदाचित् वनावनविधौ वनरक्षणकार्य-वनरक्षणकार्यविषयकमित्यर्थः, नरेशनिदेशशत्रुमर्दनाख्यराजाज्ञाम्, अक्लेश-मुखपूर्वकं यथा स्यात्तथा शिरसि-मस्तके धारयन्, सावधानः सन् पथिकवलंपथिकानां पान्थानां बलं बलवत्,पथि सहायकं शम्बलं-पाथेयं गृहीत्वा लसत्साहाय्योत्कर्षेः-लसन् शोभमानः साहाय्योस्कर्षः सहायतातिशयो येषां तैः, कतिपयैः कियद्भिः-अनेकैः पुरुषैः सह बलिकबलीवईयोजित-बलिको बलवन्तौ यौ वलीबद्दौऋषभौ ताभ्यां योजितं रथम् आरुह्य गहनवनम्=निबिडमरण्यम् अवागाहताविशत् ।। सू०४॥ मूलम्-तए णं सघणं वर्ण निरिक्खमाणस्स बुभुक्खमाणस्स तस्स मज्झण्डो आसी, तया पचंडमत्तंडो पज्जलियानलोब महया तेएण तवइ, तंसि समयसि सो वणगहणभूयले इओ-तओ परिभमंतो भग्गवसाओ, तवं तवंत, तवपहाहि अनलं व जलतं, जलहिमिव गंभीरं, पुक्खरपलासमिव निल्लेव, सोममिव सोम्मलेस्स, सबसहमिव सव्वंसह, भक्खरमिव तवतेयसा भासमाणं, झाणानलेण कम्भिधणं दहमाणं, कच्छचमिव गुतिदियं, फलिहरयणमिव विमुद्धं, णिरास, निम्मल, मंडवायारमुसीयलतरुतले विरायमाणं, मुहज्झाणमग्गं, मुणिजणग्गं, जिणवरधम्मसोवस्थियं सदोरगमुहबत्थियं चंदो चंदियमिव मुहे धरतं, कम्मचयं रित्तं करतं, सारदिंदपसन्नवयणं, नयसारकथा लेता है और पानी छोड़ देता है, उसी प्रकार नयसार दोषों में से भी गुणों को ग्रहण कर लेता था। एकबार नयसार ने राजा शत्रुमर्दन के वनकी देखरेख रूप आदेश को आदरपूर्वक स्वीकार करके, पथिकों के लिए सहायक रूप शम्बल-पाथेय (भाता) साथमें लेकर और अत्यन्त सहायता करने में समर्थ कुछ पुरुषों को साथ लेकर, बलवान् बैल जिसमें जोते गये हैं ऐसे रथ पर सवार होकर वनभूमि की देखरेख के लिए गहन वन में प्रवेश किया ॥सू०४॥ દૂધને જુદું કરી લે છે અને પાણીને છોડી દે છે, તેમ નયસાર માંથી પણ ગુણે ગ્રહણ કરી લેતે હતે. એક વાર નયસારે, રાજા શત્રુમનના વનની દેખરેખરૂપ આદેશને આદરપૂર્વક સ્વીકારીને, પ્રવાસીઓને માટે સહાયક એવું ભાતું સાથે રાખીને અને સહાયતા કરવામાં અતિસમર્થ એવા થોડા પુરુષને લઈને, બળવાન બળદ જોડેલા રથમાં સવાર થઈને વનભૂમિની દેખરેખને માટે ગહન વનમાં પ્રવેખ કર્યો, (સૂ૦૪). ॥१५॥ શ્રી કલ્પ સૂત્ર: ૦૧
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy