SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥१३॥ "अभीष्टे "-त्यादि-अभीष्टचिन्तामणिवत्पपूरकम्-अभीष्टानाम् अभिलपितानामर्थानां चिन्तामणिवत्= चिन्तामणिरिव प्रपूरकम् प्रपूर्तिकारकम् , विमुक्तिमार्गकमहासहायक-मोक्षपथे सर्वोत्कृष्टसहायकम्, प्रगाढमिथ्यात्वमहाऽऽन्ध्यनाशक-प्रगाढं-निबिडं यद् मिथ्यात्वं तदेव-मिथ्यात्वमेव महाऽऽन्ध्यं प्रगाढान्धत्वं तस्य नाशक= निवारकम् , तथा पुन: कषायादिमलापहारकं-कषायाः क्रोध-मान--माया-लोभाः, आदिपदादविरतिप्रमादादयश्च ये मला:-आत्मगुणमालिन्यकारकत्वात्, तेषामपहारकम्=विनाशकम् ॥३॥ अन्तरे अन्तःकरणे शुभध्यान-सद्ध्यानं विवर्धयत्-विशेषेण वृद्धिं नयत्-विस्तारयत् त्रिशलासुतस्य श्रीमहावीरस्य महामभोः महाटवीमध्यत उत्थितम्-उद्गत नयसारजन्मजनयसारजन्मनि जातं परम् उत्कृष्टं तत्-प्रसिद्ध सप्तविंशतिभवात्मकं चरित्रं वदामि ॥४॥ म ईंधन को भस्म करने के लिए प्रचण्ड पावक ( अग्नि) के समान है । ॥२॥ चिन्तामणि के समान अभीष्ट वस्तुओं की पूर्ति करनेवाला है, मोक्ष मार्ग में सर्वोत्तम सहायक है, प्रगाढ़ मिथ्यात्वरूपी घोर अन्धता का विनाशक है, आत्मा के गुणों में मलिनता उत्पन्न करने के कारण मलरूप क्रोध, मान, माया, और लोभ-कषाय तथा अविरति और प्रमाद आदि का अपहरण करनेवाला है ॥३॥ ___ अन्तःकरण में प्रशस्त ध्यान की विशेषरूप से वृद्धि करनेवाले, त्रिशलानन्दन श्रीमहावीर भगवान के नयसार के जन्म से प्रसिद्धि में आये हुए सत्ताईस भव-संबंधी उत्कृष्ट चरित्र का मैं वर्णन करता हूँ॥४॥ मङ्गलाचरणम् વર્ધક છે. જ્ઞાનાવરણ આદિ સર્વકર્મરૂપી ઈધનને ભસ્મીભૂત કરવા માટે પ્રચંડ અગ્નિ સમાન છે. (૨). ચિંતામણિની પેઠે અભીષ્ટ વસ્તુઓની પૂર્તિ કરનાર છે, મોક્ષમાર્ગમાં સર્વોત્તમ સહાયક છે. ગાઢ મિથ્યાત્વરૂપી ઘોર અંધતાનું વિનાશક છે, આત્માના ગુણોમાં મલિનતા ઉત્પન્ન કરવાને કારણે મળરૂપ ક્રોધ-માન-માયા લાભ-કષાય તથા અવિરતિ અને પ્રમાદાદિને અપહરણ કરનાર છે. (૩) અંતઃકરણમાં પ્રશસ્ત ધ્યાનની વિશેષરૂપે વૃદ્ધિ કરનાર, ત્રિશલાનંદન શ્રી મહાવીર ભગવાનના નયસારના જન્મથી પ્રસિદ્ધિમાં આવેલા સત્તાવીસ ભવ-સંબંધી ઉત્કૃષ્ટ ચરિત્રનું હું વર્ણન કરુ છું (૪) ॥१३॥ શ્રી કલ્પ સૂત્ર: ૦૧
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy