SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥१०३॥ 有資質 पानकानि प्रतिग्रहीतुम्, तद्यथा - आचामकं सौवीरकं शुद्धविकटम् ॥ ०३१ || टीका - - ' कप्पर निग्गंथस्स' इत्यादि -- व्याख्या स्पष्टा । नवरम् - उत्स्वेदिमम् - उत्स्वेदेन निर्वृत्तमिति । रोटिकादिष्ट यस्यां भवति, सा स्थाली रोटिकादिनिर्माणानन्तरं पिष्टखरण्टिता जलेन प्रक्षाल्यते, तत्प्रक्षालनजलमुत्स्वेदिममिति । संसेकिम- संसेकेन निर्वृत्तमिति, अरणिकादिपत्रशाकमुत्काल्य येन शीतलजलेन संसिच्यते तज्जलं संसेकिममिति । तन्दुलधावनम् - तन्दुलप्रक्षालनजलम् । तिलोदकम् - तिलधावनजलम् । तुषोदकं = त्रीहिधावनजलम् । यवोदकम् = यत्रधावनजलम् । आचामकम् = शाकादीनामवस्त्रावणम् । सौवीरकं = काञ्जिकम् । शुद्धविकटम् = उष्णोदकम् । इति ॥०३१|| मूलम् - - कप्पर निम्गथस्स वा निग्रंथीए वा दसमभत्तियस्स एगवीसं पाणगाई अष्ण राई वा तहप्पगाराई पाणगाई पडिगाहित्तए, तंजहा - उस्सेइमं वा १, संसेइमं वा २, चाउलोदगं वा ३, तिलोदगं वा ४, तुसोदगं वा ५, जवोदगं वा ६, आयामं वा ७, सोवीरं, वा ८, अंबपाणगं वा ९, अंबाडपाणगं वा १०, कविद्वपाणगं वा ११, माउलुंगपाणगं वा १२, मुद्दियापाणगं वा १३, दाडिमपाणगं वा १४, खज्जूरपाणगं वा १५, गालिएरपाणगं वा १६, करीरपाणगं वा १७, कोलपाणगं वा १८, आमलआचामक, सौवीरक तथा शुद्धविकट ॥ सू०३१ ॥ टीका का अर्थ-- रोटी बन जाने के बाद कठौती के धोने का जो जल होता है, वह उत्स्वेदिम पानी कहलाता है । अरणिक आदि की भाजी उबाल कर जिस शीतल जल से धोयी जाती है, वह संसेकिम कहलाता है | चावल धोने का पानी तन्दुलधावन कहलाता है । तिल का धोवन तिलोदक, धान का धोवन तुपोदक और जौ का धोवन यवादक कहलाता है। शाक आदि का ओसामण, आचामक, कांजी का धोवन, सौवीरक और उष्ण जल, शुद्धविकट कहलाता है ।। सू०३१ ॥ या प्रमाणे - मायामऊ, सौवीर तथा शुद्धविष्ट. (सू०३१) ટીકાના અ—ાટલી બની ગયા બાદ કથરોટ ધેાવાનું જે પાણી હોય છે તે ઉત્ત્વેદિમ પાણી કહેવાય છે. અરણિક આદિની ભાજી ખાફીને જે ઠંડા પાણીથી ધોવામાં આવે છે તે સેકિમ કહેવાય છે. ચેાખાને ધાવાનુ પાણી તંદુલધાવન કહેવાય છે. તલના ધાવણ લેાદક, ધાન્યનુ ધાવણ તુષાદક, અને જવનું ધાવણ જવાદક કહેવાય છે. શાક આદિનું ઓસામણ આચાઞક, કાંજીનું ધાવણુ સૌવીરક, અને ઊનુ પાણી શુદ્ધવિકટ કહેવાય છે. (સૂ૦૩૧) શ્રી કલ્પ સૂત્ર : ૦૧ 【真眞堂 कल्प मञ्जरी टीका ॥१०३॥
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy