SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प कल्पमञ्जरी टीका ॥९ ॥ भिक्षाविषयो बोध्यः। तत ऊर्ध्व प्रत्येकदिश्यर्द्धकोशात्मको योऽवग्रहः स स्थण्डिलादिविषयो बोध्यः । अत एव शास्त्रकारो भिक्षाविषयमवग्रहमभिधातुमाह-- मूलम्--कप्पइ निग्गथाणं वा निग्गंथीणं वा गामंसि वा जाव संनिवेसंसि वा सबओ समंता जोयणमेराए भिक्खायरियाए गमित्तए वा पडिनियत्तए वा ॥०२७॥ छाया---कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा ग्रामे वा यावत् सन्निवेशे वा सर्वतः समन्तात् योजनमर्यादायां भिक्षाचर्यायै गन्तुं वा प्रतिनिवर्तितुं वा ॥१०२७॥ टीका-'कप्पइ निग्गंथाणं' इत्यादि-- निर्ग्रन्थानां वा निर्ग्रन्थीनां वा ग्रामे वा यावत् सन्निवेशे वा, ग्रामादिद्वारतः सर्वतः समन्तात् षट्सु दिक्षु योजनमर्यादायां-पूर्वस्यां दिशि क्रोशद्वयम् पश्चिमायां च दिशि क्रोशद्वयमिति योजनमर्यादा, एवं दक्षिणोसे दो कोस पूर्व दिशा में, दो कोस पश्चिम दिशा में, इसी तरह दक्षिण उत्तर में गोचरी जा सकते हैं। उससे आगे प्रत्येक दिशा में आधे-आधे कोस की आज्ञा स्थण्डिल जाने की जाननी चाहिए। अत एव । शास्त्रकार भिक्षासंबंधी अवग्रह बतलाने के लिए कहते हैं-'कप्पई' इत्यादि। मूल का अर्थ-साधुओं और साध्वियों को ग्राम यावत् सन्निवेश में एक योजन तक भिक्षा के लिए गमन-आगमन करना कल्पता है ॥०२७॥ टीका का अर्थ-साधुओं और साध्वियों को ग्राम यावत् सन्निवेश में ग्राम आदि के द्वार से लेकर छहों दिशाओं में, एक एक योजन तक, अर्थात् पूर्व दिशा में दो कोस, पश्चिम दिशा में दो कोस, આજ્ઞા છે તે ભિક્ષાવિષયક સમજવી. અર્થાતું ચોમાસાના ગામમાં બે ગાઉ પૂર્વ દિશામાં, બે ગાઉ પશ્ચિમ દિશામાં એ રીતે દક્ષિણ ઉત્તરમાં ગેચરી માટે જઈ શકે. એથી આગળ પ્રત્યેક દિશામાં અર્ધા અર્ધા ગાઉની આજ્ઞા स्थति पानी पी. मेट शाखा लिक्षासपी सवय मतावाने भाटे ४९ छ: -'कप्पइ' त्यादि. મૂળને અર્થ- સાધુઓ-સાધ્વીઓને ગ્રામ યાવત્ સંનિવેશમાં ચારે દિશામાં એક જન સુધી ભિક્ષાને भाट गमनागमन २४८ छ. (सू०२७) ટીકાને અર્થ–સાધુ-સાધ્વીઓને ગ્રામ યાવતું સંનિવેશમાં, ગ્રામ આદિની ધારથી લઈ છએ દિશામાં એક-એક જન સુધી, અર્થાત્ પૂર્વ દિશામાં બે ગાઉ, પશ્ચિમમાં બે ગાઉ, એવી એક જનની મર્યાદા સમજવી. હજાર ॥९७|| ઇ શ્રી કલ્પ સૂત્ર: ૦૧
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy