SearchBrowseAboutContactDonate
Page Preview
Page 758
Loading...
Download File
Download File
Page Text
________________ ६५४ नन्दीसूत्रे साम्प्रतंद्वादशाङ्गविराधनाऽऽराधनाजनितं त्रैकालिकं फलमुपदर्शयति मूलम्-इच्चेइयं दुवालसंगं गणिपिडगं तीए काले अणंता जीवा आणाए विराहित्ता चाउरंतं संसारकंतारं अणुपरियहिंसु । इच्चेइयं दुवालसंगं गणिपिडगं पडुप्पण्णकाले परित्ता जीवा आणाए विराहित्ता चाउरतं संसारकतारं अणुपरियहति । इच्चेइयं दुवालसंगं गणिपिडगंअणागए काले अणंता जीवा आणाए विराहित्ता चाउरंतं संसारकंतारं अणुपरियटिस्संति । छाया-इत्येतं द्वादशाङ्गं गणिपिटकम् अतीतकाले अनन्ताः जीवाः आज्ञया विराध्य चातुरन्त संसारकान्तारम् अनुपर्यटन् । इत्येतं द्वादशाङ्गं गणिपिटकं प्रत्युत्पन्ने काले परीता जीवाः आज्ञया विराध्य चातुरन्तसंसारकान्तारम् अनुपयन्ति । इत्येतं द्वादशाङ्गं गणिपिटकं अनागतेकाले अनन्ता जीवाः आज्ञया विराध्य चातुरन्तसंसारकातारं अनुपर्यटिष्यन्ति । टीका-'इच्चेइयं० ' इत्यादि । इत्येतं द्वादशाङ्गं गणिपिटकम् अतीतकाले अनन्ताः जीवाः आज्ञया विराध्य = चातुरन्तसंसारकान्तारं = चत्वारः = नरकतिर्यङ्मनुष्यदेवगतिपरिभ्रमणलक्षणाः अन्ताः परिणामा यस्य स चतुरन्तः, स एव चातुरन्तः, चातुरन्तश्चासौ संसारश्चति कर्मधारयः, ततः ‘कान्तरशब्देनसहोपमितसमासः ' अनुपर्यटन्-जन्ममरणादिक्लेशमन्वभवन् । अयं भावः-इमं द्वादशाङ्गं गणिपिटकम् अभिनिवेशवशादन्यथा __अब सूत्रकार इस द्वादशांग की आराधना एवं विराधना से त्रैकालिक फल को कहते हैं-" इच्चेइयं दुवालसंगं०" इत्यादि । इस द्वादशांगरूप गणि पिटक की भूतकालमें आज्ञाद्वारा विराधना कर के अनंत जीवों ने नरक, तिर्यङ, मनुष्य, तथा देव, इन चार गतिवाले संसाररूप गहन वन में परिभ्रमण किया है । तात्पर्य इसका यह है હવે સૂત્રકાર આ દ્વાદશાંગની આરાધના અને વિરાધનાથી થવાવાળા સૈકાसि४३॥ ४ छ–'इच्चेइयं दुवालसंगं० ' त्या6ि. આ દ્વાદશાંગરૂપ ગણિપિટકની ભૂતકાળમાં વિરાધના કરીને અનંત જીએ નરક, તિર્યંચ, મનુષ્ય, તથા દેવ એ ચાર ગતિવાળા સંસારરૂપ ગહનવનમાં પરિ. ભ્રમણ કર્યું છે. તેનું તાત્પર્ય એ છે કે ભૂતકાળમાં જમાલિના જેવાં અનંત શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy