SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ ज्ञानचन्द्रिका टीका-दृष्टिवादाङ्गस्वरूपवर्णनम्. ६४९ जाओ निज्जुत्तीओ, संखेज्जाओ संगहणीओ, से णं अंगट्टयाए बारसमे अंगे, एगे सुयक्खंधे, चोद्दस पुव्वाइं संखेज्जा वत्थू, संखेज्जा चूलवत्थू, संखेज्जा पाहुडा, संखेजा पाहुडापाहुडा, संखेज्जाओ पाहुडियाओ, संखेज्जाओ पाहुडपाहुडियाओ, संखेज्जाई पयसहस्साइं पयग्गेणं, संखेज्जा अक्खरा, अनंता गमा, अनंता संख्येयानि प्राभृतप्राभृतानि संख्येयाः प्राभृतिकाः, संख्येयाः प्राभृतप्राभृतिकाः, संख्येयानि पदसहस्राणि पदाग्रेण, संख्येयान्यक्षराणि, अनन्ता गमाः, अनन्ता संख्येयाः संग्रहण्यः । स खलु दृष्टिवादः अङ्गार्थतया द्वादशमङ्गम्, अत्र - एकः श्रुतस्कन्धः, चतुर्दश पूर्वाणि संख्येयानि वस्तूनि संख्येयानि चूलवस्तूनि, संख्येयानि प्राभृतानि = ग्रन्थांशविशेषाः, संख्येयानि प्राभृतप्राभृतानि - प्राभृतस्य - ग्रन्थां - शविशेषस्य प्राभृतानि = अंशविशेषाः - प्राभृतमाभृतानि संख्येयाः प्राभृतिका, संख्येयाः प्राभृतप्राभृतिकाः, संख्येयानि पदसहस्राणि पदाग्रेण = पदपरिमाणेन प्रज्ञप्तानि । तथात्र संख्येयानि अक्षराणि, अनन्ताः गमाः, अनन्ताः पर्यवाः, संख्यात नियुक्तियां हैं, तथा संख्यात संग्रहणियां हैं। यह दृष्टिवाद अंगो की अपेक्षा बारहवां अंग है। इसमें एकश्रुतस्कन्ध है। चौदहपूर्व हैं। संख्यात वस्तुएँ हैं । संख्यात चूल वस्तुएँ हैं। संख्यात प्राभृत हैं। ग्रन्थांशविशेष का नाम प्राभृत है । संख्यात प्राभृतप्राभृत हैं । ग्रन्थांशविशेष के जो और अंशविशेष है वे प्राभृतप्राभृत हैं। संख्यात प्राभृतिकाएँ हैं । संख्यात प्राभृतप्राभृतिकाएँ हैं । तथा इसके पदों का प्रमाण भी संख्यात ही बतलाया गया है। संख्यात अक्षर हैं, अनंत गम हैं, अनंत पर्यायें हैं, असं સખ્યાત વેષ્ટક છે, સંખ્યાત શ્ર્લેાક છે, સખ્યાત પ્રતિપત્તિએ છે, સંખ્યાત નિર્યુ - ક્તિએ છે, સખ્યાત સંગ્રણિએ છે, અ ંગેાની અપેક્ષાએ આ દૃષ્ટિવાદ ખારમું ચ્યુંગ છે. તેમાં એક શ્રુતસ્કંધ છે,ચૌદ પૂર્વ છે, સંખ્યાત વસ્તુએ છે, સંખ્યાત ચૂલ વસ્તુએ છે, સંખ્યાત પ્રાકૃત छे. પ્રભુત એ ( ગ્રન્થાંશવિશેષનુ’ નામ છે. ) સંખ્યાત પ્રાણત પ્રાકૃત છે. ગ્રંથાંશવિશેષના અંશ વિશેષને પ્રા ભૃતપ્રાકૃત કહે છે. સંખ્યાત પ્રાણૢતિકાઓ છે, સખ્યાત પ્રાકૃત-પ્રભૃતિકાએ છે. તેનાં પદોનું પ્રમાણ પણ સખ્યાત मतान्यु ं छे. संभ्यात अक्षर छे, अनंत गभ छे, अनंत पर्याय। छे, असंख्य त्रस छे, શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy