SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ ६४८ नन्दीसूत्रे से किं तं चूलियाओ?, चूलियाओ आइल्लाणं चउण्हं पुव्वाणं चूलिया, संसाइं पुवाइं अचूलियाई।सेतंचूलियाओ॥५॥ दिटिवायस्त णं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेजा सिलोगा; संखेजाओ पडिवत्तीओ, संखे दृष्टिवादस्य खलु परीता वाचनाः, संख्येयानि अनुयोगद्वाराणि, संख्येया वेष्टकाः, संख्येयाः श्लोकाः, संख्येया प्रत्तिपत्तयः, संख्येयाः नियुक्तयः संख्येयाः संग्रहण्यः, स खलु अङ्गार्थतया द्वादशमङ्गम् , एकः श्रुतस्कन्धः, चतुर्दश पूर्गणि, संख्येयानि वस्तूनि, संख्येयानि चूल वस्तूनि, संख्येयानि प्राभूतानि, अथ पञ्चमं भेदमाह-'से किं तं चूलियाओ०' इत्यादि। अथकास्तालिकाः? उत्तरयति-यत्खलु आदिमानां चतुर्णा पूर्वाणाम् उत्पादादिमारभ्यास्ति नास्ति पवादान्तानां चतुर्णा पूर्वाणां चूलिकाः सन्ति तालिका उच्यन्ते, तथा शेषाणि पूर्वाणि अचूलिकानि सन्ति ता एतालिकाः। दृष्टिवादस्य खल परीताः सख्येयाः वाचनाः, संख्येयान्यनुयोगद्वाराणि, मंख्येयाः वेष्टकाः, गंख्येयाः श्लोकाः. संख्येयाः प्रतिपत्तयः, संख्येया नियुक्तयः, अब दृष्टिवाद के पांचवें भेद को कहते हैं-'से किं तं चूलि. याओ.' इत्यादि। शिष्य पुछना है-हे भदन्त ! चूलिकाओं का क्या स्वरूप है ? उत्तर-उत्पादपूर्व, अग्रायणीयपूर्व, वीर्यप्रवाद और अस्तिनास्ति प्रवाद, इन चार पूर्वो की तो चूलिकाएँ हैं और बाकी के पूर्वो पर चूलिकाएँ नहीं हैं। यह चूलिकाओं का स्वरूप है। ५॥ इस दृष्टिवाद अंग को संख्यात वाचनाएँ हैं, संख्यात अनुयोग द्वार हैं। संख्यात वेष्टक हैं, संख्यात श्लोक हैं, संख्यात प्रतिपत्तियां हैं, वे सूत्र४२ दृष्टिपाना पांयम मेहनु qणुन ४२ छ-" से किं तं चूलियाओ ?” छत्याह શિષ્ય પૂછે છે—હે ભદન્ત! ચૂલિકાઓનું શું સ્વરૂપ છે? ઉત્તર–ઉત્પાદ પૂર્વ, અગ્રાયણીય પૂર્વ, વીર્ય પ્રવાદ પૂર્વ અને અસ્તિનાતિપ્રવાદ એ ચાર પૂર્વોની તે ચૂલિકાઓ છે; અને બાકીના પૂર્વેની ચૂલિકાઓ नथी. 20 यूलियामार्नु २१३५ छ. (५) દષ્ટિવાદ અંગની સંખ્યાત વાચનાઓ છે, સંખ્યાત અનુગ દ્વાર છે, શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy