SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ ६४ नन्दीसूत्रे संघस्त चउठिवहस्स जंच परिमाणं, जिणमणपजव ओहिनाणी, सम्मत्त सुय नाणिणो य वाई, अणुत्तरगई य, उत्तरवेउ व्विणो य मुणिणो, सिद्धिपहो जह देसिओ जच्चिरं च कालं, पाओवजत्तिया सिद्धा, गया जे जहिं जत्तियाई भत्ताइं अणसणाए शिष्याः, गणाः, गणधराः, आर्याः, प्रवर्तिन्यः, संघस्य चतुर्विधस्य यच्च परिमाणं जिनमनः पर्यवावधि ज्ञानिनः, समस्त श्रुतज्ञानिनश्च, वादिनः, अनुत्तरगतयश्च, उत्तरवैकुर्विणश्च मुनयो, यावन्तः सिद्धाः, सिद्धिपथो यथा देशितः, यावच्चिरं च कालं पादपोपगताः, ये यत्र यावन्ति भक्तानि छित्त्वा अन्तकृतो मुनिवरोत्तमास्तिमिरौतीर्थप्रवर्त्तनानि च, शिष्याः, गणाः, गणधराश्च, आर्याः, प्रवत्तिन्यः, संघस्य चतुविधस्य यच्च परिमाणम् , जिनमनः पर्यवावधिज्ञानिन:-तत्र-जिना इति केवलिनः, मनः-पर्यवावधिज्ञाने येषां ते मनः पर्यवावधि ज्ञानिनः, जिनाश्च मनः पर्यवावधि ज्ञानिनश्चेति द्वन्द्वः, तथा-समस्तश्रुतज्ञानिश्च, वादिनः, अनुत्तरगतयश्च, उत्तरवैकुविणश्च, तथा यावन्तः सिद्धाः, यचिरं च कालं पादपोपगताः-तथा-यो यत्र यावन्ति भक्तानि छेदयित्वा अन्तकृतो मुनिवरोत्तमः, तिमिरौघविप्रमुक्त:-तिमिरम्= उनकी प्रव्रज्या का, उनकी घोर तपस्या का, उनके केवलज्ञान की उत्पत्ति होने का, उनके तीर्थ प्रवर्तन का, उनके शिष्यों का, उनके गणों का उनके गणधरों का, उनकी आर्यायों का और आर्यायों के गच्छ की प्रवर्तिनियों का, उनके चतुर्विधसंघ के परिमाण का, केवलज्ञानियों का, मनः पर्ययज्ञा. नियों का, अवधिज्ञानियों का समस्त श्रुतज्ञानियों का, वादियों का, अनुत्तर विमानों में उत्पत्ति होने का, उत्तर वैक्रियलन्धिधारियों का तथा जितने सिद्ध हुए हैं उन का, तथा-जो जितने काल तक पादपोपगमन किये उस काल का, तथा जहां जितने अनशन कर के अन्तकृत केवली તેમની ઘેર તપસ્યાનું, તેમને કેવળજ્ઞાન પેદા થયાનું તેમના તીર્થપ્રવર્તનનું, તેમના શિષ્યનું, તેમના ગણેનું તેમના ગણધરનું, તેમની આર્યાઓનું, અને આર્યાઓના ગચ્છની પ્રવર્તિનીઓનું, તેમના ચતુર્વિધ સંધનાં પરિમાણનું, કેવળજ્ઞાનીઓનું, મનઃ પર્યય જ્ઞાનીઓનું, અવધિજ્ઞાનીઓનું, સમસ્ત શ્રુતજ્ઞાનીઓનું, વાદીઓનું, અનુત્તર વિમાનેમાં ઉત્પત્તિ થવાનું, ઉત્તરક્રિય લબ્ધિધારિયેનું, તથા જેટલા સિદ્ધ થયાં છે તેમનું, તથા જે જેટલા કાળ સુધી પાદપિયગમન કર્યા તે કાળનું, તથા જેઓ જ્યાં જેટલાં અનશન કરીને અંતકૃત કેવળી થયાં છે, શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy