SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ ज्ञानवन्द्रिका टीका-प्रश्नव्याकरणस्वरूपवर्णनम्. ____ १३ सम्पति प्रश्नव्याकरणनामकं दशममङ्गमाह - मूलम्-से किं तं पण्हावागरणाई ? पण्हावागरणेसु णं अट्ठत्तरं पसिणसयं अटुत्तरं अपसिणसयं, अठुत्तरं पसिणापसिणसयं; तं जहा-अंगुट्टपसिणाई, बाहुपसिणाई,अदागपसिणाई, अन्ने वि विचित्ता विज्जाइसया, नागसुवन्नेहिं, सद्धिं दिव्वा संवाया आघविनंति । पण्हावागराणं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा संखेज्जाओ निज्जुत्तीओ, संखेज्जाओ संगहणीओ, संखेज्जाओ पडिवत्तीओ। से णं अंगट्टयाए दसमे अंगे, एगे सुयक्खंधे, पणयालीसं अजयणा पणयालीसं उद्देसणकाला, पणयालीसंसमुद्देसणकाला, संखेज्जाई पयसहस्सायं पयग्गेणं, संखेज्जा अक्खरा, अणंता गमा अणंता पज्जवा, परित्ता तसा, अणंता थावरा, सासयकडनिबद्धनिकाइया जिणपण्णत्ता भावा आघविज्जंति, पण्णविन्जंति, परूविज्जति, दंसिज्जंति, निदंसिज्जंति, उवदंसिज्जति ।से एवं आया, एवं नाया, एवं विण्णाया एवं चरणकरणपरूवणा आघविज्जइ ६। से तं पण्णावागरणाई ॥ सू० ५४ ॥ ___ छाया-अथ कानितानि प्रश्नव्याकरणानि ? प्रश्नव्याकरणेषु खलु अष्टोत्तरं पश्नशतम् , अष्टोत्तरम् अपश्नशतम् , अष्टोत्तरं प्रश्नापश्नशतं विद्यातिशयाः, नागसुपणः सार्द्ध दिव्यासंवादा आख्यायन्ते, तद्यथा-अङ्गुष्ठमश्नाः, बाहुपश्नाः, आदशप्रश्नाः अन्येऽपि विचित्रा प्रश्नव्याकरणानां परीता वाचनाः, संख्येयान्यनुयोगद्वाराणि, संख्येया वेष्टकाः संख्येयाः श्लोकाः, संख्येयाः नियुक्तयः, संख्येयाः संग्रहण्यः, संख्येयाः पतिपत्तयः । तानि खलु अङ्गार्थतया दशममङ्गम् , एकः श्रुत શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy