SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ ६१२ नन्दीसत्रे पुनर्बोधिलाभाः, अन्तक्रियाश्च-मोक्षप्राप्तिलक्षणाश्च आख्यायन्ते । अनुत्तरोपपातिकदशासु खलु परीताः संख्याता वाचनाः, संख्येयानि अनुयोगद्वाराणि, संख्येया वेष्टकाः, संख्येयाः श्लोकाः, संख्येया नियुक्तयः, संख्येयाः संग्रहण्यः, संख्येयाः पतिपत्तयः । ताः खलु अङ्गार्थतया नवममङ्गम् । अत्र-एकः श्रुतस्कन्धः त्रयोवर्गाः, त्रय उद्देशनकालाः, त्रयः समुद्देशनकालाः, संख्येयानि पदसहस्राणि षट्चत्वारिंशलक्षाणि अष्टौ च सहस्राणि (४६०८०००) पदानि पदाग्रेण पदपरिमाणेन, संख्येयानि अक्षराणि, अनन्ता गमाः, अनन्ताः पर्यवा, परीतास्त्रसाः, अनन्ताः स्थावराः, शाश्वतकृतनिबद्धनिकाचिता जिनप्रज्ञप्ता भावा आख्यायन्ते, प्रज्ञाप्यन्ते, प्ररूप्यन्ते, दर्यन्ते, निदश्यन्ते, उपदयन्ते, स एवमात्मा, एवं ज्ञाता, एवं विज्ञाता एवं चरणकरणमरूपणा आख्यायते ६ । ता एता अनुत्तरोपपातिकदशाः । व्याख्या पूर्ववत् बोध्या ॥ सू० ५३ ॥ व्यव कर उत्तम कुलों में उनके जन्म लेने का पुनः बोधिप्राप्ति का तथा अन्त में मोक्ष प्राप्त करने का कथन किया हुआ है। इस अंग में संख्यात वाचनाएँ हैं संख्यात अनुयाग द्वार हैं संख्यात वेष्टक हैं, संख्यात श्लोक हैं, संख्यात नियुक्तियाँ हैं, संख्यात संग्रहणिया हैं और संख्यात प्रतिपत्तियाँ हैं । यह अंग, अंग की अपेक्षा नवमा अंग है । इसमें एक श्रुतस्कंध है, तीन वर्ग हैं, तीन उद्देशनकाल हैं, तीन समुद्देशनकाल हैं। इसमें पदों का परिमाण छयालीस लाख आठ हजार (४६०८०००) हैं । संख्यात अक्षर हैं। यहां भी “अनन्तागमाः" इत्यादि पाठ का अर्थ पहले की भांति समझ लेना चाहिये । इस तरह इस अंग में साधुओं के चरण और करण की प्ररूपणा हुई है। यह अनुत्तरोपपातिकदशा का स्वरूप है। सू०५३॥ તેમને જન્મ થવાનું, પુન: બેધિ પ્રાપ્તિનું તથા છેવટે મોક્ષ પ્રાપ્તિનું વર્ણન કરવામાં આવ્યું છે. આ અંગમાં સંખ્યાત વાચનાઓ છે, સંપ્રખ્યાત અનુયોગ દ્વાર છે, સંખ્યાત વિષ્ટક છે. સંખ્યાત લોક છે, સંખ્યાત નિયુક્તિ છે, સંખ્યાત સંગ્રહણિયે છે, અને સંખ્યાત પ્રતિપત્તિ છે. અંગેની અપેક્ષાએ આ નવમું અંગ છે. તેમાં એક શ્રતધ છે, ત્રણ વર્ગો છે, ત્રણ ઉદ્દેશનકાળ તથા ત્રણ સમુદેશનકાળ છે. તેમાં છેતાળશ લાખ આઠ હજાર (૪૬૦૮૦૦૦) પદ છે. સંખ્યાત અક્ષર છે. અહીં ५५] " अणंता गमा” त्यादि पाइन। अर्थ मनी रेभ सभ७ देवा જોઈએ. આ રીતે આ અંગમાં સાધુઓના ચરણ અને કરણની પ્રરૂપણ થઈ છે. અનુપાતિક દશાનું આ સ્વરૂપ છે. સૂ. ૫૩ | શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy